Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 610
________________ समाष्य-चूणिके निशोषसूत्रे [सूत्र ८७-८८ गवाशनानां स गिरः शृणोति, वयं च राजन् ! मुनिपुंगवानाम् । प्रत्यक्षमेतद् भवतापि दृष्टं, संसर्गजा दोषगुणा भवंति ॥२॥ मणं च पडिसिद्धं तित्यकरहिं जहा "भकुसीलेण सदा भवियव्यं" ॥९७६।। पुणो पडिसिज्झति - पडिसेहे पडिसेहो, असंविग्गे दाणमादि तिक्खुत्तो। अविसुद्ध चउगुरुगा, दूरे साहारणं कातुं ॥४६७७॥ जो कुसीलो तेण संसग्गी ण कायव्वा । एस पडिसेहे पहिसेहो । संविग्गस्स पाहुणस्स तिणि वारे देति मातिट्ठाणविमुक्को । तस्स पाउटुंतस्स एक्कसि मासलहु, दो तिष्णि य वाराए वि मासलहु, ततियवारापो परं णियमा माइस्स मासगुरु विसंभोगो य, जो तं प्रविसुदं संभुजति तस्स चउगुरुगा। _ "दूरे साधारणं काउ" ति केइ अण्णदेसं संभोतिता गता सत्य अण्णे गंतुमणा पुच्छेजा- "ते अम्हं किं संभोतिता ? प्रसंभोतिता ?" तत्थ पायरियो जति एगंतेण भणति- "संमोतिया," तो मासलहुँ। प्रह भणति-"असंमोतिया", तो वि मासलहुं । असंखडादी दोपा, तम्हा मायरिएणं साधारणं कायव्यं - "भो ! सुण, संभोति होइया, इदाणि ण णज्जति, तुन्मे गाउं मुंजेजह।" जम्हा एवमादि दोसगणो भवति तम्हा तेसि ण वायव्यं, ण वि तेसिं हत्थानो पडिच्छियव्वं II४६७७॥ इमो अववातो असिवे प्रोमोयरिए, रायपुढे भए व गेलण्णे । श्रद्धाण रोहए वा, देज्जा अहवा पडिच्छेज्जा ॥४६७८।। कंठा जतितूण मासिएहिं, उवदेसो पुव्वगमणसंघाडे । एसा विही तु गहणे, देज्ज व एसिं असंथरणे ॥४६७६॥ "जतिऊण मासिएहि" ति जे पोहुद्देसियमादी ठाणा तेसु पुव्वं गेहति त्ति वुत्तं भवति, जता तेसु म लन्मति तदा पासत्यादिउवदिद्वेसु गिण्हति । तहावि प्रसती ताहे पुन्वगतो पासत्यो परिचियघरेसु दावावेति । तहावि प्रसती पासत्यसंघाडेण हिंडति। एसा तेसि समीवातो गहणे जयणा । तेसि वा असंघरे देजा ण दोसा ॥४६७६in जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वत्थं वा पडिग्गहं वा कंबलं वा पायपंछणं वा देइ, देंतं वा सातिज्जति ॥०॥८७॥ जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वत्थं वा पडिग्गहं वा कंपलं वा पायपुंछणं वा पडिच्छइ, पडिच्छंतं वा सातिज्जति ॥सू०॥८८|| अण्णउत्थियमादीण उवहिवत्थमादीणि देज्ज देति, पाडिहारियं वा देति । अघवा- तेसि समीवातो पाडिहारियं गेहति, तस्स प्राणादिया दोसा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644