SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५६० सभाष्य-चूर्णिके निशयसूत्रे सूत्र ८२-८६ जे भिक्खू कुसीलस्स असणं वा पाणं वा खाहमं वा साइमं वा पडिच्छर, पडिच्छतं वा सातिज्जति ||सू०|| ८२|| जे भिक्खू संसत्तस्स असणं वा पाणं वा खाइमं वा साइमं वा देह, देतं वा सातिज्जति | | ० ||८३|| जे भिक्खू संसत्तस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छर, पडिच्छंतं वा सातिज्जति ||०||२४|| जे भिक्खू णितिय असणं वा पाणं वा खाइमं वा साइमं वा देइ, देतं वा सातिजति ॥ | सू०॥८५॥ जे भिक्खू णितियस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छर, पच्छितं वा सातिज्जति ||०||६|| एतेसि जो देति, तेस वा हत्याओ पडिच्छति प्राणादी ङ्क । पासत्थोसण्णाणं, कुसील-संसत्त - णितियवासीणं । जे भिक्खू सणादी, देज्ज पडिच्छेज्ज वाऽऽणादी ||४६६६ ॥ किं कारणं तेहिं समाणं दाणग्गहणं पडिसिज्झइ ?, भण्णति पासत्यादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । जयमाणा - सुविहिया, ण होति करणेण समणुण्णा ||४६७०|| जम्हा जयमाणा साधूणं ते पासत्यादी "करणेणं" ति क्रियाए समगुण्गा सदृशा न भवति तम्हा दाणग्गणं पडिसिज्झइ । -' अहवा जम्हा करणे तुला पण भवंति तम्हा तेहि सह मणुष्णया ण भवति संभोगो न भवतीत्यर्थः ॥ ४६७० किं चान्यत् - पासत्थ-हाळंदे, कुसील - ओसण्णमेव संसत्ते । उग्गम-उपायण-एसणाए बायालमवराहा ||४६७१ || ते पासत्यादी उग्गमदोसेसु सोलससु, उप्पायनदोमेसु य सोलससु, दससु य एसणादोसेसु एतेसु बातालमवराहेसु णिच्चं वट्टेति । प्रतो देते तेसि ते सातिज्जिता - अनुमोदिता इत्यर्थः । तेसि हत्याओ गेव्हंतेण उग्गमदोसा पडिसेविया भवति ॥ ४६७१ । । उग्गम-उप्पायण - एसणाए तिन्हं पि तिकरणविसोही । पासत्थ- हाछंदे, कुसील - णितिए वि एमेव ॥४६७२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy