________________
५६०
सभाष्य-चूर्णिके निशयसूत्रे
सूत्र ८२-८६
जे भिक्खू कुसीलस्स असणं वा पाणं वा खाहमं वा साइमं वा पडिच्छर, पडिच्छतं वा सातिज्जति ||सू०|| ८२||
जे भिक्खू संसत्तस्स असणं वा पाणं वा खाइमं वा साइमं वा देह, देतं वा सातिज्जति | | ० ||८३||
जे भिक्खू संसत्तस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छर, पडिच्छंतं वा सातिज्जति ||०||२४||
जे भिक्खू णितिय असणं वा पाणं वा खाइमं वा साइमं वा देइ, देतं वा सातिजति ॥ | सू०॥८५॥
जे भिक्खू णितियस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छर, पच्छितं वा सातिज्जति ||०||६||
एतेसि जो देति, तेस वा हत्याओ पडिच्छति प्राणादी ङ्क ।
पासत्थोसण्णाणं, कुसील-संसत्त - णितियवासीणं ।
जे भिक्खू सणादी, देज्ज पडिच्छेज्ज वाऽऽणादी ||४६६६ ॥
किं कारणं तेहिं समाणं दाणग्गहणं पडिसिज्झइ ?, भण्णति
पासत्यादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते ।
जयमाणा - सुविहिया, ण होति करणेण समणुण्णा ||४६७०||
जम्हा जयमाणा साधूणं ते पासत्यादी "करणेणं" ति क्रियाए समगुण्गा सदृशा न भवति तम्हा दाणग्गणं पडिसिज्झइ ।
-'
अहवा जम्हा करणे तुला पण भवंति तम्हा तेहि सह मणुष्णया ण भवति संभोगो न भवतीत्यर्थः ॥ ४६७०
किं चान्यत् -
पासत्थ-हाळंदे, कुसील - ओसण्णमेव संसत्ते ।
उग्गम-उपायण-एसणाए बायालमवराहा ||४६७१ ||
ते पासत्यादी उग्गमदोसेसु सोलससु, उप्पायनदोमेसु य सोलससु, दससु य एसणादोसेसु एतेसु बातालमवराहेसु णिच्चं वट्टेति । प्रतो देते तेसि ते सातिज्जिता - अनुमोदिता इत्यर्थः । तेसि हत्याओ गेव्हंतेण उग्गमदोसा पडिसेविया भवति ॥ ४६७१ । ।
उग्गम-उप्पायण - एसणाए तिन्हं पि तिकरणविसोही । पासत्थ- हाछंदे, कुसील - णितिए वि एमेव ॥४६७२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.