SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४६६६-४६७६] पंचदर उद्देशक उम्गमादियाणं तिन्हं पि "तिकरणविसोहि ति सयं करोति, अच्वं पिब कारति, पण करतं ण समणुजाणंति । एक्केक्कं मणवयणकाएहिं ति, "एवं तिकरणे विसोहि कति" बक्सेसं कते एवं करेंति पासत्यादी चउरो, महाच्छंद पंवमा। प्रितियवासी पुष किरियकलावं जति वि असेसं करेति तहावि णितियवासित्तणमो एवं चेव नटुव्वा ।।४६७२॥ एयाणि सोहयतो, चरणं सोहेति संसमो पत्थि । ____एएहि असुद्ध हिं, चरिचमेयं वियाणाहि ॥४६७३।। एते पासत्यादी ठाणा सोधितो, संसम्मं न करेति ति वृत्तं भवति, सो णियमा चरितं विसोहेइ । एतेसु पुण असुद्धसु नियमा चरितमेदो-असुद्धिरित्यर्थः । चरितणं असुदेणं मोक्खाभावो। तेण पडिकुटुं दाणग्गहणं एतेसु । जो पुण एतेसु तिकरणविसोषिं करेति सो विवमा परित्तविसोहिं करेति । सो णियमा चरितं. विसोहेति ॥४६७३॥ उग्गमदोसादीया, पासत्यादी जतो व वजेति। तम्हा उ तब्बिसुद्धि, इच्छंतो ते वि वज्जेज्जा ॥४६७४॥ जम्हा उग्गमादिदोसे पासत्यादी व वति तम्हा "विसुद्धि" ति चरित्तविसुदी तं इच्छतो ते वि पासत्यादी वज्जेज्ज । एस णियमो ॥४६७४।। कि च सूतिज्जति अणुरागों, दाणेणं पीतितो य गहणं तु संसग्गता य दोसा, गुणा य इति ते परिहरेज्जा ॥४६७॥ जो पासत्यादियाण देति तस्स पासत्यादिसु रागो लक्खिन्बइ, जो पुण तेसिं हत्या गेण्हति तस्स तेसु मज्मेणं पीती लक्खिज्जति, तम्हा तेसु जा दागग्गहणरागपीतिसंसग्गी सा वज्यब्वा । कम्हा? जम्हा दुट्ठसंसग्गीतो बहू दोसा, अट्ठसंसग्गीतो य गुणा भवंति । "इति" ति तम्हा-तेदुटुसंसग्गिकते दोसे परिहरेज्जा ॥४९७५॥ न वि रागो न वि दोसो, सुहसीलजणम्मि तह वि तू वज्जा । वणसुगलद्धोवम्मा, णेच्छंति बुहा वइकरं पि ॥४६७६।। सुहसीलजणो पासत्यादी, तेसु ण वि रागो ण वि दोसो। चोदकः - "एवं प्रत्थावत्तीयो गज्जति तेसु संसग्गिं पडुच्च णाणुण्णा, गा वि पडिसेहो। जति महापवत्तीए संसग्गी भवति । भवतु णाम ण दोसो ?" उच्यते - जति वि तेहिं ण रागो ण दोसो वा, तहावि तेहिं जा संसग्गी सा वज्जणिज्जा । कहं ? उच्यते वणे सुको वणसुको, वणचरेण वा सुगो गहितो वणसुको, तेण कयं उवमं उदाहरणं, तं दठूण जाणिऊण बुधा पंडिता, “वतिकरो" - संसग्गी, तं णेच्छति । माताप्येका पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy