Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 606
________________ ५५८ सभाष्य- चूर्णिके निशीथसूत्रे सव्वे वि खलु गिहत्था, परप्पवादी य देसविरता य । पडिसिद्धदाणकरणे, समणे परलोकंखिम्मि || ४६६०॥ एतेषु दानं शरीरशुश्रूषा करणं वा, प्रघवा - दान एव करणं यः परलोककांक्षी श्रमणः तस्यैतत्प्रतिषिद्धं । हवा - एतेषु दाणं करणं किं पडिसिद्धं ?, जेग समणो परलोककंखी ||४६६०॥ चोदगाह - जुत्तमदाणमसीले, कडसामाइयो उ होइ समण इव । तस्समजुत्तमदाणं, चोदग सुण कारणं तत्थ ||४६६१ ॥ "जुत्तं प्रणतित्थियगिहत्थेनु श्रविरतेसु त्ति काउं दाणं ण दिज्जति, जो पुण देसविरतो सामाइयकडो तस्स जं दाणं पडिसिज्झति एयमजुत्तं, जेण सो सनणभूतो लब्भति" ।।४६६१।। आचार्य ग्राह- हे चोदक ! एत्थ कारणं सुणसु - रंधण किसि वाणिज्जं पवत्तती तस्स पुव्वविणिउत्तं । सामाइयकडजोगिस्सुवस्सए अच्छमाणस्स || ४६६२॥ जति वि सो कयसामाइग्रो उत्रस्सए प्रच्छति तहात्रि तस्स पुत्रणिजुत्ता प्रधिकरणे जोगा पवत्तंति - रंधणायणजोगो कृषिकरणजोगो वाणिज्जजोगो य, एतंण कारणेण तस्स दाणमजुत्तं । चोदक आह - "णणु भणियं समणो इव सावप्रो" । उच्यते -" इव उवम्मे" ण तु समण एव, जेण सव्वविरती ण लब्भति ।।४६६२ ।। जप्रो भण्णति - [ सूत्र ७६-८१ Jain Education International सामाइय पारेतूण णिग्गतो जाव साहुवसतीतो । तं करणं सातिज्जति, उदाहु तं बोसिरति सव्वं ॥ ४६६३|| आयरिसीस पुच्छति -- " मामाइयं करेमि " त्ति साघुवसहीए ठितो एततो प्रारम्भ जाव सामाइयं पारेउण निग्गश्रो साधुवसहीप्रो पोसहसालाश्रो वा एयम्मि सामाइयकाले जे तस्स अधिकरणजोगा पुत्र्वपवत्ता कज्जति ते सो कि सातिज्जति "उताहु" वा वोसिरति सब्बे ? उच्यते - ण वोसिरति, साइज्जति । जति साइज्जति एवं तस्स सव्वविरती ण लब्भति ।।४६६३॥ दुविह- तिविण भति, अणुमन्नातेण सा ण पडिसिद्धा । तेण उण सव्त्रविरतो, कडसामातिओ वि सो किं च ||४६६४|| पाणातिवाया दिया पंचन्ह श्रणुत्रयाणं सो विरति करेति, "दुविधं तिविधेणं" ति दुविधं ण करेति ण कारवेति, तिविधं मणे वायाए कारणं ति, एत्थ तेण श्रणुमती ण रुिद्धा, जतो अणुमती ण रुिद्धा तेण कारणेणं कडसामातितो वि सो सव्वविरतो ण लब्भति ।।४६६४।। किं चान्यत् - कामी सघरं गणतो, धूलपइण्णा से होइ दट्ठव्वा । छंगण भेयण करणे, उद्दिट्ठ कडं च सो भुंजे || ४६६५॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644