SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ५५८ सभाष्य- चूर्णिके निशीथसूत्रे सव्वे वि खलु गिहत्था, परप्पवादी य देसविरता य । पडिसिद्धदाणकरणे, समणे परलोकंखिम्मि || ४६६०॥ एतेषु दानं शरीरशुश्रूषा करणं वा, प्रघवा - दान एव करणं यः परलोककांक्षी श्रमणः तस्यैतत्प्रतिषिद्धं । हवा - एतेषु दाणं करणं किं पडिसिद्धं ?, जेग समणो परलोककंखी ||४६६०॥ चोदगाह - जुत्तमदाणमसीले, कडसामाइयो उ होइ समण इव । तस्समजुत्तमदाणं, चोदग सुण कारणं तत्थ ||४६६१ ॥ "जुत्तं प्रणतित्थियगिहत्थेनु श्रविरतेसु त्ति काउं दाणं ण दिज्जति, जो पुण देसविरतो सामाइयकडो तस्स जं दाणं पडिसिज्झति एयमजुत्तं, जेण सो सनणभूतो लब्भति" ।।४६६१।। आचार्य ग्राह- हे चोदक ! एत्थ कारणं सुणसु - रंधण किसि वाणिज्जं पवत्तती तस्स पुव्वविणिउत्तं । सामाइयकडजोगिस्सुवस्सए अच्छमाणस्स || ४६६२॥ जति वि सो कयसामाइग्रो उत्रस्सए प्रच्छति तहात्रि तस्स पुत्रणिजुत्ता प्रधिकरणे जोगा पवत्तंति - रंधणायणजोगो कृषिकरणजोगो वाणिज्जजोगो य, एतंण कारणेण तस्स दाणमजुत्तं । चोदक आह - "णणु भणियं समणो इव सावप्रो" । उच्यते -" इव उवम्मे" ण तु समण एव, जेण सव्वविरती ण लब्भति ।।४६६२ ।। जप्रो भण्णति - [ सूत्र ७६-८१ Jain Education International सामाइय पारेतूण णिग्गतो जाव साहुवसतीतो । तं करणं सातिज्जति, उदाहु तं बोसिरति सव्वं ॥ ४६६३|| आयरिसीस पुच्छति -- " मामाइयं करेमि " त्ति साघुवसहीए ठितो एततो प्रारम्भ जाव सामाइयं पारेउण निग्गश्रो साधुवसहीप्रो पोसहसालाश्रो वा एयम्मि सामाइयकाले जे तस्स अधिकरणजोगा पुत्र्वपवत्ता कज्जति ते सो कि सातिज्जति "उताहु" वा वोसिरति सब्बे ? उच्यते - ण वोसिरति, साइज्जति । जति साइज्जति एवं तस्स सव्वविरती ण लब्भति ।।४६६३॥ दुविह- तिविण भति, अणुमन्नातेण सा ण पडिसिद्धा । तेण उण सव्त्रविरतो, कडसामातिओ वि सो किं च ||४६६४|| पाणातिवाया दिया पंचन्ह श्रणुत्रयाणं सो विरति करेति, "दुविधं तिविधेणं" ति दुविधं ण करेति ण कारवेति, तिविधं मणे वायाए कारणं ति, एत्थ तेण श्रणुमती ण रुिद्धा, जतो अणुमती ण रुिद्धा तेण कारणेणं कडसामातितो वि सो सव्वविरतो ण लब्भति ।।४६६४।। किं चान्यत् - कामी सघरं गणतो, धूलपइण्णा से होइ दट्ठव्वा । छंगण भेयण करणे, उद्दिट्ठ कडं च सो भुंजे || ४६६५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy