SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४६५३-४६५६] पंचदश उददेशक: ५५७ वा णिवारेज्ज, तारिसगं वा समायारं दद्रु अहिणवधम्मसढगादि विप्परिणमेज्ज, सेहो वा विप्परिणमेज्ज, मिच्छत्तं वा थिरीकरेज्ज, ''असुइणो एते" ति महाजणमझे दुगुंछेज्ज, दुगुंछाए वा तं काएसु परिझवेज्ज, तम्हा ण कप्पति पायरिउ ।।४६५४॥ इमो अववातो बितियपदमणप्पज्झ, प्रोसन्नाइन्नरोहगदाणे । दुब्बलगहणि गिलाणे, वोसरणं होति जयणाए ।।४६५|| एतीए गाहाए इमा वक्खा-णिसिद्धट्ठाणेसु अणप्पज्झो आय रेज्जा ॥४६५५।। अोसण्णाऽपरिभोगा, आइण्णा जत्थ अण्णमण्णेहिं । अद्धाणे छड्डिज्जति, महाणिवेसे व सत्थम्मि ॥४६५६॥ लोगापरिभोगं पोसण्णं भण्णइ, जहि अण्णमण्णो जणो बहिं वोसिरइ तं प्राइण्णं, तं वा टाणं रोधगे अणुण तं, अद्धाणपवण्णा वा वोसिरंति छड्डेति वा । अधवा - महल्लसत्येण श्रद्धाणं पवण्णा तं सत्थणिवेसं जाव वोलिउ जति एंति य ताव महंतो कालो गच्छति, अतो सत्थे वा वोसिरति ॥४६५६॥ दुबलगहणि गिलाणाऽतिसारमादी व थंडिलं गंतुं। न चएति दवं पुण से, दिज्जति अच्छं समतिरेगं ॥४६५७॥ दुब्धलगहणी ण सक्केति थंडिलं गंत, गिलाणो वा बोसि रेज्जा. अतिसारेण वा गहिरो कित्तिए वार । गमिस्सति ?, एवमादिकारणेहि थंडिल गंत असमत्यो वोसिरति जयणाए, एगो सागरियं णिरक्खेति एगो वोसिरति । अधवा-सागारियं हवेज्जा तो से अच्छं बहुं दवं दिज्जति, अचित्तपुढवीए कुरुकुयं करेति ॥४६५७॥ उज्जाणट्ठाणादिसु, उदगपह-सुण्णपहमादिएसुं च । जाणासालादीसू , महाकुलेमुं च एस गमो ॥४६५८॥ एतदेव व्याख्यानं यत् पूर्वसूत्रे ।। जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा अक्षणं वा पाणं वा साइमं वा साइमं वा देइ, देतं वा सातिज्जति ||सू०॥७॥ जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छति, पडिच्छंतं वा सातिज्जति ॥सू०॥७६।। जे भिक्खू असणादी, देज्जा गिहि अहव अण्णतित्थीणं । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ।।४६५६।। तेसि प्रगति थिगिहत्थाणं दितो माणादी पावति चउलहुं च ।। ४६५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy