Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 605
________________ भाष्यगाथा ४६५३-४६५६] पंचदश उददेशक: ५५७ वा णिवारेज्ज, तारिसगं वा समायारं दद्रु अहिणवधम्मसढगादि विप्परिणमेज्ज, सेहो वा विप्परिणमेज्ज, मिच्छत्तं वा थिरीकरेज्ज, ''असुइणो एते" ति महाजणमझे दुगुंछेज्ज, दुगुंछाए वा तं काएसु परिझवेज्ज, तम्हा ण कप्पति पायरिउ ।।४६५४॥ इमो अववातो बितियपदमणप्पज्झ, प्रोसन्नाइन्नरोहगदाणे । दुब्बलगहणि गिलाणे, वोसरणं होति जयणाए ।।४६५|| एतीए गाहाए इमा वक्खा-णिसिद्धट्ठाणेसु अणप्पज्झो आय रेज्जा ॥४६५५।। अोसण्णाऽपरिभोगा, आइण्णा जत्थ अण्णमण्णेहिं । अद्धाणे छड्डिज्जति, महाणिवेसे व सत्थम्मि ॥४६५६॥ लोगापरिभोगं पोसण्णं भण्णइ, जहि अण्णमण्णो जणो बहिं वोसिरइ तं प्राइण्णं, तं वा टाणं रोधगे अणुण तं, अद्धाणपवण्णा वा वोसिरंति छड्डेति वा । अधवा - महल्लसत्येण श्रद्धाणं पवण्णा तं सत्थणिवेसं जाव वोलिउ जति एंति य ताव महंतो कालो गच्छति, अतो सत्थे वा वोसिरति ॥४६५६॥ दुबलगहणि गिलाणाऽतिसारमादी व थंडिलं गंतुं। न चएति दवं पुण से, दिज्जति अच्छं समतिरेगं ॥४६५७॥ दुब्धलगहणी ण सक्केति थंडिलं गंत, गिलाणो वा बोसि रेज्जा. अतिसारेण वा गहिरो कित्तिए वार । गमिस्सति ?, एवमादिकारणेहि थंडिल गंत असमत्यो वोसिरति जयणाए, एगो सागरियं णिरक्खेति एगो वोसिरति । अधवा-सागारियं हवेज्जा तो से अच्छं बहुं दवं दिज्जति, अचित्तपुढवीए कुरुकुयं करेति ॥४६५७॥ उज्जाणट्ठाणादिसु, उदगपह-सुण्णपहमादिएसुं च । जाणासालादीसू , महाकुलेमुं च एस गमो ॥४६५८॥ एतदेव व्याख्यानं यत् पूर्वसूत्रे ।। जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा अक्षणं वा पाणं वा साइमं वा साइमं वा देइ, देतं वा सातिज्जति ||सू०॥७॥ जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छति, पडिच्छंतं वा सातिज्जति ॥सू०॥७६।। जे भिक्खू असणादी, देज्जा गिहि अहव अण्णतित्थीणं । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ।।४६५६।। तेसि प्रगति थिगिहत्थाणं दितो माणादी पावति चउलहुं च ।। ४६५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644