SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३३४-४५३५ ] पंचदश उद्देशक: अधवा अयमपरो विकल्पः - एक्मेक्कपक्खम्मिति, एक्कमेक्कपक्खो णाम जो उभयगणो ण भवति तेसु सोलसिया भयणा कायव्वा । - तं जहा - संजयाणं संजएहि एत्थ सोलस भंगा कायव्वा । संजतीणं संजतीहि एत्थ वि. सोलस भगा । संजयाणं संजईहिं एत्थवि सोलस । संजतीणं संजएहिं एत्थ वि सोलस । " उभयम्मिविणायव्व" ति उभयं णाम उभयगणाधिवो, सो य चउव्विहो चेव प्रायरियादि तप्परिहित खेत्ते चव्विहेहि श्रागंतुगसजएहि [ संजयाणं ] सोलस भंगा । अहवा - उभयपरिग्गहिएमु खेत्तेसु चउव्विहाहि प्रागंतुगसंजतीहि सोलस भंगा। अहवा - उभयपरिग्गहिएसु खेत्ते उभयगणाहिवो प्रागच्छेज्ज, एत्थ वि सोलस भंगा । अधवा - चउव्विहसंजयपरिग्गहिएसु उभयगणो चउन्विधो, एत्थ वि सोलस । अधवा - चउव्विधसंजतिपरिग्गहिए उभयगणो नउब्विधो, एत्थ वि सोलस । सव्वे णव सोलस भंगा, चोयालं भंगसयं । एतेसु पच्छितं पूर्ववत् । इमं पदं सव्वत्थावादी । " पेल्लमलंभे य जं पावे" त्ति पहुप्पंते खेत्ते आगंतुगा जति बला पेल्लिउं ठंति तो जं वत्थन्त्रा गच्छमाणा प्रोमोदरियादिणिग्गता वा जं विराहणं पावंति, तन्निष्कण्णं सव्वं प्रागंतुगा पावेंति । अध वत्थव्वा पहुप्पमाणे खेते ण देति तो जं आगंतुगा अडता विराहणं पावेंति, तणिफण्णं सव्वं वत्यव्वाण च्छित्त ॥४६३४॥ आह चोदक: - " जति एयं पच्छित्तं भवति तो सपक्खस्स दूरंदूरेण होयव्वं ।” प्राचार्याह- प्रणस्स खेत्तस्स प्रलंभे - चवग्गो विहु अच्छउ, असंथराऽऽगंगा उं बच्च॑तु । वत्थव्वा उ असंथरे, मोत्तूण गिलाणसंघार्ड || ४६३५|| चउजग्गा नाम - वत्यब्वा संजत्ता संजतीतो वि, आगंतुगा संजता संजतीम्रो य । एते चउरो वि एगखेत्ते अस, जति संघरति ण मच्छरो कायव्वो, हुशब्दो यस्मादर्थे, यस्मात्तत्र वर्तनमस्ति, तुशब्दो प्रर्थ प्रदर्शने । इम दर्शयति - चउवग्गो जइ ण संथरति तहि तिवग्गो वि हु प्रच्छउ, तिवग्गो णाम वत्थन्त्रगसंजयसंजईश्रो प्रागंतुगसंजया य | तिवग्गासंधरे प्रागंतुगा गच्छति । प्र तेसि गिताणो होज्ज तो गिलाणो ससंघाडो अच्छति, सेसा गच्छति । अधवा त्रिग्गो वस्थव्वगसंजयसंजती प्रागंतुगसंजतीओ य । - ५४३ एत्थ भयणा भण्णति 'वत्यव्त्रसंजतीप्रो मच्छति । श्रह तासि गिलाणी होज्ज तो मोतुं गिलाणिसंघाई सेसा गच्छति । ग्रह दूरे खेत्तं संजतीण य सपञ्चवायं, ताहे वत्थव्वगसंजतीतो श्रागंतुगसंजतीतो य प्रच्छंति । एत्थ भणति - वत्थव्वाश्र असंथरे मोत्तूण गिलाणसंघाडं, सेसा सन्वे गच्छति । १ मागंगा इत्यपि पाठः । Jain Education International जइ अण्णं खेत्तं ग्रासण्णं संजतीण णिप्पच्चवायं ताहे वा गच्छंतीणं For Private & Personal Use Only - www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy