Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 593
________________ भाष्यगाथा ४६३६-४६४२] पंचदश उद्देशकः ५४५ एक्कघासो वि ण लम्भति एक्कं दिवसं ताहे खमणं करेत्ता मच्छउ, जति से मावस्सयमादिया जोगा न परिहायंति मा य पलंबे गेण्हतु । बितियदिणे पारेइ बत्तीसं लंबणे एत्थ वि पारणदिवसे एक्क्क लपणपरिहाणीए एता प्रच्छउ, जाव एकको घासो, जह से प्रावस्सयमादिया जोगा न परिहायति । पारणदिवसे एक्को वि घासो ण लखो ताहे छटुं करेउ, छट्ठपारणे बत्तीसादि जाव घासो वि ण लद्धो ताहे अट्ठमं करेउ, जति से णस्थि परिहाणी । "जा" इत्यनेन खमणे वुड्डी दंसिता, खमणवडिया पारणे मलमंतो खमणं करेइ जाव छम्मासं संपत्तो, जति से मावस्सयपरिहाणी णत्थि, मा य पलंबे गेण्हतु ॥१९३९। सग्गामे प्रोदणे ति गतं । इदाणि परग्गामे जावतियं वा लब्भति, सग्गामे सुद्ध सेस परगामे । मीसं च उवक्खडियं, सुद्धज्झवपूरयं गेण्हे ॥४६४०॥ ___ जावतियं सुद्धोदणं सग्गामे लन्भति, जति तेण ण संथरति जो जत्तिएण वा संथरति] तं परगामाप्रो मोदणं सुद्धं पाणेयवं । प्रोदणे त्ति गतं। इदाणिं “२मीसे" त्ति पच्छद्ध - मोदणं जया सग्गामपरग्गामेसु पज्जत्तियं ण लब्भति ताहे सग्गामे जं प्रोदणं मीसुवक्खडं दव्वभावतो भिण्णं तं सुद्धज्झवपूरयं सग्गामे गेष्हति H४६४०॥ तत्थ वि घेप्पति जं मीसुवक्खडं दव्य-भावतो भिषणं । दव्वाभिण्णविमिस्सं, तस्सऽसति उवक्खडं ताहे ॥४६४१॥ "तत्य" गाहा पुन्वद्धं-जति तस्स सम्गामे प्रमती ताहे तम्मीसोवक्खडं दब्वभावतो भिणं परग्गामतो सुद्धस्स अज्झवपूरयं प्राणेति । "दव्वाभिण्णविमिस्सं तस्सऽसति उवक्खडं ताहे" पच्छद्धं - जइ तं पिण लब्भइ ताहे सग्गामे चेव जं प्रोदणं मीसोवक्खडं ततियभंगे दव्वतो अमिण तं सुद्धऽज्झवपूरयं गेहति जति सग्गामे ण लन्भति ताहे तं चेव परम्गामातो प्राणेति ॥४६४५॥ इदाणि "3णिमीस्सं" तं ठप्पं ताव - कमपत्तं पणगपरिहाणि ताव भणामि - जाहे सुद्धोदणं मीसोवक्खडं च पजत्तियं ण लन्भति ताहे चेव सुद्धमीसोवक्खडा सग्गामपरग्गामेसु पणगपरिहाणीए उग्गमादिसुद्धस्स सुद्धोदणस्स मीसोवक्खडस्स य अज्झवपूग्यं गेहति । एत्थ लक्खणं जं जं अवराहपदं अतिक्कमति तं तं प्राधारे ठवेयव्वं । तम्मि वि प्रलब्भमाणे दसराइंदियदोसजुत्तं सग्गामपरग्गामेसु अज्झवपूरयं गेहति । एत्य दसराइंदिया प्राहारे ठिया । तम्मि विमलब्भमाणे पण्णरसराइंदिएहिं सग्गामपरग्गामे अज्झवपूरयं गेहंति । एत्थ पण्णरसराइदिया प्राहारे ठिया । एवं जाव पणुवीसा राईदिया। तेहिं वि अलब्भाणे इमं भण्णति पणगाति मासपत्तो, ताहे णिम्मीसुवक्खडं भिण्णं । निम्मीस उवक्खडियं, गेण्हति ताहे ततियभंगे॥४६४२॥ "णिम्मीसं ठप्पं" ति जं पुव्वं तमिदाणि भण्णति - जाहे भिण्णमासमतिक्कतो मासलहुं पत्तो ताहे मगामे णिम्मीसुवक्खडं दन्वभावतो भिण्णं प्रज्झवपूरयं गेण्हति । सग्गामे प्रलम्भमाणे तं चेव परग्गामातो १ गा० ४६३८ । २ गा० ४६३८ । ३ गा० ४६३८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644