Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१२
अज्झवपूरयं प्राणेइ। जाहे तं चरिमभंगे ण लभति ताहे सग्गामे ततियभंगे दव्वतो अभिण्णं णिम्मीसोवक्खडं अज्झवपूरयं गेहति । असति सग्गामे तं चेव परग्गामातो अज्झवपूरयं प्राणेति ॥४६४२।। एवं "उवक्खडं" ति गतं ।
इदाणि "'पक्कं आमं" च भण्णति -
एमेव पउलिताऽपलिते य चरिम-ततिया भवे भंगा ।
अोसहि-फलमादीसू , जं चाऽऽइण्णं तयं नेयं ।।४६४३॥
"एवं" अवधारणे । किं अवधारेति ? उच्यते -ज प्रतिक्कतं तं अवधारेति. "पक" ति पक्कं णाम जं अग्गिणा पउलियं, जहा वाइंगणं इंगुपरकुणगोविल्लंवि वा घंटेरगमादि, एयं पि अोदणमोसणिम्भीसोबक्खडस्स वा सग्गामे चरिमभंगेण अज पुरय गेहति । असति परगामतो चरिमभगेण चेव प्राणेति । चरिमभंगासति एयं चेव ततियभंगेण सग्गामतो परगामतो वा अज्झवपूरयं आणेति । पक्कासतीए “प्राम", प्रामं णाम जं अपउलियं, अग्गिणा ण पक्कं ति । अणेण वा केणइ पगारेण न पक्कं, णिज्जीवं च, जहाकयलगं चि ब्भडं जर-तपसादि वा, एयं पि चरिमभंगे सम्गामे परग्गामेसु अझवपूरय गेहति । चरिमभंगासति ततियभगेण सग्गामेमु अझवपूरयं गेहति ।
"योसहि' पच्छद्ध, प्रोसधी धणा, तिकला प्रवातिया, एतेसि मज्झे जं पाइणं, पाइयं णाम जं साहूहिं पायरियं विणा वि प्रोमादिकारणेहि गिति तं । प्रोसहीसु जहा पालिसंदय चणया । फलेस जहा त्रिफला । प्रादिसद्दातो मूलकंदादि जं प्राइ त णेयं । 'नेयमि" ति नयणीयं, नीयते वा नीयं, अहवा ज्ञातव्यं ।
कहं ? उच्यते - एत्थ प्राइण्णा अत्थमो विभागेण दट्टव्वा ।
ते कहं जाणियव्वा भवंति ? भण्णति - पणगपरिहाणीग्रो पुवं जे पदा ते प्राइण्णा, जं पुण पदं पणगपरिहाणीकमेण पत्तं पडिसेवितं तं नियमा अगाइणां । एत्थ जं भणियं मीसोवक्खडं तं नियमा ग्राइण्ण। गिम्मीसुवक्खडं पुण पाइणं पि प्रणाइयं पि, ॥४६४३॥
जतो भण्णति -
सगला-ऽसगलाइन्ने, मिस्सोवक्खडिते णत्थि हाणीयो ।
जतितुममिस्सग्गहणे, चरिमदुगे जं चऽणाइण्णं ॥४६४४।। इमाए गाहाए प्राइण प्रणाइणाविभागो दंसिज्जति पुबद्ध ग पाइणं, पच्द्रद्धेग प्रणा इणं । सगल जं ततियभंगे दचतो अभिण्णं त दुविहं प्रोदणं - मीसोवक्खडं, निम्मीसोवक्खडं च । असगलं जं चरिमभगे दवभावेहि य भिष्ण तं पि दुविधं प्रोदणं- मीसोवक्खड निम्मिम्मोवावडं च । एयस्म जंज अप्पदोसतरं पदं तं पुञ्वं सग्गामपरग्गा मेहि चारेयव्वं जाव मिम्मि सोवक्खडं । प्रणा ण पावइ । एयम्नि पाइणाभेदे पदातो पदं संकमंतस्स पण गपरिहाणी णत्यि।
कुतः ? उच्यते - प्राइमत्तगतो अपायच्छित्तित्तण प्रो य । "जइडे' पच्छद्ध - जइउं पुग पणगपरिहाणाए जाहे मासं पत्तो ताहे गिम्मिस्सोवक्खडस्स प्रणाइण्णस्स गहणं करेति ।
।
१ गा० ४६८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644