Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 592
________________ समाष्य-चूणि के निशीथसूत्रे [ सूत्र-१२ इदाणि 'दुवग्गो वि हु अच्छउ" - दुवम्गो णाम वत्यब्वगसंजता मागंतुगसंजता य । मह दुवग्गस्स प्रसंथरं, ताहे प्रागंतुगा गच्छंति, जति गिलाणो तो मोत्तूण गिलाणसंघाडगं गच्छति । अह तं प्रागंतुगभद्दगं खेत्तं मागंतुगा वा प्रदेसिया प्रखेतण्णा वा, ताहे वत्यव्वा असंथरे गच्छति । मोत्तूण गिलाणसंघाडं ति । अधवा - दोण्ह वि संजयवग्गाणं बालवुड्डअसहुमादी अच्छति, सेसा दुण्ह वि वग्गाणं गच्छति । अधवा - दुवग्गो वत्यव्वगसंजती प्रागंतुगसंजतीमो य, एयासि अप्पणो सट्टाणे णिग्गमणविधी जहा संजयाणं संजते पडुब णिग्गमणे भणियं तहा भणियव्वं ॥४६३५॥ इमो संजतीणं णिग्मणे विसेसो - एमेव संजतीणं, वुड्डी तरुणोण जुंगितगमादी । पादादिविगलतरुणी, य अच्छते बुड़ितो पेसे ।।४६३६।। एत्थ दुगभेदो कायन्यो - वुड्डीणं तरुणीण य । तरुणीतो णिप्पच्चवाते गच्छंति, वुड्डीयो अच्छंति । मुंगियाणं वाजंगिताणं वा अजुगियानो गच्छति । मुंगिता दुविधा - जाति सरीरेण य । जातिजंगिता गच्छंति । सरीरपादादजंपिया तरुणीग्रो य सपच्चवाए अच्छति । सेसा वुड्ढिमाइ गच्छति ॥४६३६॥ एवं तेसि ठिताणं, पत्तेगं वा वि अहव मीसाणं । ओमम्मि असंथरणे, इमा उ जतणा तहिं पगते ॥४६३७।। एवमित्यवधारणे । येन प्रकारेणोपदिष्टं पत्तेगं णिस्सामण्णं खेत्तं प्रणतरदग्गस्स "मीसं" दो तिष्णि नत्तारि वग्गा एगखेत्ते ठिता साधारणमित्यर्थः । प्रोमकाले प्रसंथरंताणं पलंबाधिकारे पाते इमा जयणा तेहि पलंबग्गहणे भण्णति ॥४६३७॥ ओदण मी मे जिम्मासुवक्खडे पक्क-ग्राम-पत्नगे।। साहारण सग्गामे, परगामे भावतो वि भए ॥४६३८॥ प्रोदणादिपदेसु सब्वेसु सग्गामपरगामपता चारेयव्वा ॥४६३८।। "अोदण" इति एयस्स इमा विभासा - बत्तीसाई जा एक्कघासो खमणं व ण वि य से हाणी। आवासएण अच्छतु, जा छम्मासे ण उ पलंबे ॥४६३६।। प्रोदणस्स बत्तीसं घासा पुरिसस्स ग्राहारो, ते एक्केण घासेण णूणता लब्भति, एक्कतीसं ति वुत्तं भवति । तेहिं अच्छउ, जति से प्रावस्सयसंयमादिया जोगा | परिहायंति, मा पलंबे गेण्हउ । "जा एकको घासो" त्ति, एत्थ हाणी दसिज्जति - दोहि लंबहिं ऊणा बत्तीस लंबणा लभंति, तीसं ति वुत्तं भवति । तेहिं अच्छउ, जति से मावस्सयसंयमादिगा जोगा ण परिहायंति, मा य पलंबे गेण्हतु । एवं एक्कक्कलंबणपरिहाणीए ताव णेयव्वं जाव एकको लंबणो लन्भति, तेणेवेकेणं अच्छउ जति से प्रावस्सयमादिया जोगा ण परिहायंति, मा य पलंबे गेण्हउ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644