Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
५३२
सभाध्य-चूणिके निशीथसूत्रे
। सूत्र-१२
"एवं आम ण कप्पति, पक्कं पुण कप्पति न वा वि।।
भण्णति सुणसू पक्कं, जह कप्पति वा.ण वा वा वि ॥४८६७|| जहा गिरगंथाणं तहा णिग्गंथीणं पि भाणियध्वं जाव पउमुरालादीणि, जाव य "अमुगगिहे पचप्रो गीते" त्ति । णवरि - तासि भिण्णे छब्भंगा कायब्वा, ते अणंतरसुत्ते भणिहिति ।
पलंबाधिकारतो इमे वि कप्पस्स ततिय-चउत्थ-पंचमसुत्ता भएणति - कप्पति णिग्गंथाणं पक्के तालपलंबे अभिण्णे वा पडिग्गाहित्तए । णो कप्पइ णिग्गंथीणं पक्के तालपलबे अभिण्णे पडिग्गाहित्तए। कप्पति णिग्गंथीणं पक्के तालपलंबे भिण्णे पडिग्गाहित्तए - से वि य विधिभिण्णे, णो चेव णं अविधिभिण्णे। एते सुत्ते एगट्टे चेव भण्णति । सुत्तत्थो पुव्ववनितो ॥४८६७॥ इमो णिज्जुत्ति अत्यो -
नाम ठवणा पक्कं, दव्वे भावे य होति णायव्वं ।
उस्सेतिमादि तं चिय, पक्कंधणजोगतो पक्कं ॥४८६८॥
णामठवणापो गतामो, दवपक्कं तं चैव उस्सेतिमादि जंग्रामे भणियं तं चेव जया इंधणसंजोगे पक्कं भवति तदा दवपक्कं भणति । दश्वेग पक्कं दवपक्कं ॥४८९८||
इमं भावपक्कं -
संजम-चरित्तजोगा, उग्गमसोही य भावपक्कं तु ।
अण्णो वि य आएसो, णिरुवक्कमजीवमरणं तु ॥४८६६॥ संजमजोगा चरितं च सुविसुद्धं भावपक्कं । अधवा - उग्गमादिदोसविसुद्धं भावपक्कं ।
अधवा - जेण जं आउगं णिव्वतियं तं संपालेता मरमाणस्स भावपक्कं भवति ॥४८६६॥ पक्क त्ति गतं ।
इदाणिं "भिण्णाभिण्णे' त्ति सुत्तपदस्य व्याख्या -
पक्के भिण्णा-ऽभिण्णे, समणाण वि दोसो किं तु समणीणं :
समणे लहुगो मासो, विकडुभपलिमंथणाऽऽचिण्णं ॥४६००॥ पक्कं जं गिज्जीवं, पुण दवतो भिण अभियं वा, एत्य समणाण वि दोसो भवति भिमंग पुण समणीणं ? समणा जति गिव्हंति तो मासलहुं दोहिं वि तबकालेहि लहुप्रं, अण्णे य विकडुभपलिमथादो दोसा पुववणिया ।।४६००।
एमेव संजईण वि, विकडुभपलिमंथमादिया दोसा। .
कम्मादिया य दोसा, अविहीभिण्णे अभिण्णे य ॥४६०१॥ १ एषा गाथा चूणौ न विवृता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644