Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 586
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१२ प्रोमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु । जयणट्टियाण गहणं, भिण्णाभिण्णं च जयणाए ॥४६२३॥ प्रोमकाले तोसलिविसयगया साधुसाधुणीग्रो य एते चेव दो वग्गा दोसु खित्तेसु ठिता, एक्कम्मि खेत्ते संजता ठिता, अण्णम्मि बितिए खेते संजतीग्रो ठितायो। "जयणट्ठियत्ति" एसा चेव विधी जं असु ठिता, उस्सग्गेण एगलेते ण ठायति । अधवा - "जयणट्टिय" ति साधुभाघुणीपायोग्गं विहि गाहेत्ता खेते जे ठिता, गहणं करेंति । चरिमभंगे दव्वतो भिण्णं, ततियभंगे वा दव्वतो अभिणं, णिग्गंथीणं छट्टपंचमेसु भंगेसु दवप्रो भिण्णं, च उत्थभंगे वा दव्वतो अभिणं। "जयण" त्ति जतीण चरिमभंगासति ततियभंगे, णिग्गंथीणं छट्ठभंगासति पंचमे, पंचमासति नउत्थे ॥४६२३॥ चोदक प्राह – “को णियमो तोसलिग्गहणं" ? प्राचार्याह - आणुगदेसे वासेण विणा वि तेण तोसलीग्गहणं । पायं च तत्थ वासती, पउरपलंशे वि अण्णो वि ॥४६२४॥ प्राणुगदेसो णतिसलीलादीहिं जलबहुलो, सो अजंगलो भवति । अण्णं च तम्मि वरिसेण विणा वि सस्सं णिप्फज्जति सारणिपाणिएहिं । अण्णं च किल तोसलीए वरिसति, अणावुट्ठी न भवति । अण्णं च किल तोसलीए पउरपलंबा । तेण तोसलिग्गहणं कयं । इयरहा अण्णो वि जो एरिसो विसो पउरपलंबो य तत्थ वि एसेव विधी ॥४६२४।। पुच्छ सहु-भीयपरिसे, चउभंगो पढमगो अणुण्णातो । सेस तिए णाणुण्णा, गुरुगा परियट्टणे जं च ॥४६२५॥ एत्थ सीसो पुच्छति - जं सुत्तं दोण्ह वि वणाण, ''दोसु खेत्तेसु" ति, एत्थ पुढो ठियाणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदसी य पुढो खेते ठवेह, जतो य दोसा समुप्पज्जति तं ण घेत्तव्वं, प्रागमे य पवावणिज्जा, प्रतो संसतो कि परियट्टियव्वाप्रो न परियट्टियन्वायो ? पायरिओ भणइ - णत्थि कोइ णियमो जहा अवस्सं परियट्टियव्वाग्रोण. वत्ति । जड पुण पञ्चावेत्ता णायग्रो परियहइ तो महतीए णिज्जराए वति । प्रध अण्णायप्रो पालेइ तो अतिमहामं तव दाह संसारं णिवत्ते।। "तो केरिसेण परियट्टियबाप्रो ? को वा परियट्टणे विधी" ? अतो भण्णति - “सहू भीयपरिसि" ति, एतेहिं दोहि पदेहिं च उभंगो कायवो - सह भीयपरिसो १ । सहू अभीयपरिसो २ । असहू भीतपरिसो ३ । असहू अभीतपरिसो । (क) ४ । धितिबलसंपण्णो इंदियणिग्गहसमत्थो थिरचितो य पाहावधिखेत्तागि य तासि पाउ गाणि उपाए उं समत्यो. एरिसो साधू जस्स सव्वो साहुसाहुणिवग्गो भया ण किं चि अकिरियं करेति, भपा कंपति, एरिसो भीयपरिसो। १ गा० ४६२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644