Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 588
________________ ५४० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१२ अध राब्वेमु अभिण्णा प्रविधिभिण्णा वा लब्भंति ताहे इमं पण्णवणं जयणाए करेंति ॥४६२७॥ भिण्णाणि देह मेनूण वा वि असती पुरो व भिदंति । ठावेंति ताहे समणी, ना एव जयंती तेसऽसती ॥४६२८॥ जत्थ संजतीतो ठविउकामा तं खेत्तं पुवामेव अप्पगो भाति ।। कहं ? उच्यते - जाहे णीणिया पलंबा ताहे संजता भणंति - "भिण्णाणि जाणि ताणि अम्हं देह"। अह ते गिही भणंति-'णस्थि मिग्णा", धोवेहिं वा णो संथरति भिणेहिं । ताहे भणंति गिही - "प्रम्ह भेतणं देज्जह, ण कप्पंति प्रम्ह एरिसे घेत्तुं ।" "प्रसति" ति-जाहे भेत्तुं ण देति भण्णति वा - "प्रम्हे एत्तियं हिविप्पडं ण याणामो", अभिष्णे चेव पणामेति, ताहे ते चेव संजता गिहिभायणे चेव ठिया तेसि गिहत्थाणं पुरतो भिदंति, ताहे गेण्हंति । एवं कीरमाणे तेसि गिहत्या गाढं भावणा उप्पज्जइ-"ण कप्पा एतेसि पमिणाणि घेत्तुं" ति । एवं ते भेत्तुं देंति । एवं जाहे भावियं भवति खेत्तं ताहे समणीतो तत्य ठति । "ता एवं जयंति तेसऽसई" ति तेसिं संजताणं असतीए वावडेसु वा केण ति कारणेण संजतेसु ताहे ता एव संजतीमो जामो तत्थ येरियानो ताम्रो एतेणेव पुवुत्तेण जयणाए विहाणेण खेतं भावता ठायति ।।४६२८॥ . भिण्णासति वेलातिक्कमे य गेहंति थेरियाऽभिण्णे । दारे भित्तुमतिती, ठागासति भिंदती गणिणी ॥४६२६॥ इदाणि "गहणं भिण्णाभिण्णाण जयणाए" ति अस्य व्याख्या - - जति खेतं विषिभिण्णभावणाए ण सक्केति भावेउं ताहे भिण्णाणं असांत जाव मिहत्येहि भिदावेति, अप्पणा वा जाव गिहत्थाणं पुरमो भिदंतीमो पन्छति ताव वेलातिककमो भवति, ताहे जाव - येरियाप्रो तामो पलिणे प्रविधिमिणे य गिण्हंति, तरुणीमो विहिभिण्णाणि मोदणभत्तं च गिर्हति । ___ एतेण विषिणा हिडिता सण्णियट्ठातो वसहिदारे ठिचा जे ते अभिण्णा भविधिभिण्णा य ते विधिभिणो करेसा वसहि प्रतिति । "ठागासति" ति जति दारे णत्थि, ताहे पविसित्तिा ताणि मभिष्णाणि प्रविधिभिण्णाणि य पवित्तिणीए पणामति । सा गणिणो ते विधिभिणे करेति ॥४२॥ प्राह - कि कारणं तरुणीणं पडिग्गहणाए सामुद्दिसणाए वा प्रभिणं प्रविधिभिष्णं वा ण दिज्जति ? उच्यते कक्खंतरुक्खवेगच्छिताइK मा हु णुम्मए तरुणी । तो भिण्णं छुब्मति पडिग्गहेसु ण य दिज्जते सकलं ॥४६३०॥ कक्षायांतरितं कक्षांतरं, यथा स्तंभेनांतरितं स्तंभांतरं । अहवा - उक्खो कक्खा, अंतरमिति - स्तनांतरे। उक्सो णाम परिघाणवत्थस्स मम्भितरचूलाए उवरि कण्णे णाभिहिटा उक्खो भणति । संगच्छिकाकारा १ गा० ४६२३ । २ विहिप्परं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644