SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१२ प्रोमम्मि तोसलीए, दोण्ह वि वग्गाण दोसु खेत्तेसु । जयणट्टियाण गहणं, भिण्णाभिण्णं च जयणाए ॥४६२३॥ प्रोमकाले तोसलिविसयगया साधुसाधुणीग्रो य एते चेव दो वग्गा दोसु खित्तेसु ठिता, एक्कम्मि खेत्ते संजता ठिता, अण्णम्मि बितिए खेते संजतीग्रो ठितायो। "जयणट्ठियत्ति" एसा चेव विधी जं असु ठिता, उस्सग्गेण एगलेते ण ठायति । अधवा - "जयणट्टिय" ति साधुभाघुणीपायोग्गं विहि गाहेत्ता खेते जे ठिता, गहणं करेंति । चरिमभंगे दव्वतो भिण्णं, ततियभंगे वा दव्वतो अभिणं, णिग्गंथीणं छट्टपंचमेसु भंगेसु दवप्रो भिण्णं, च उत्थभंगे वा दव्वतो अभिणं। "जयण" त्ति जतीण चरिमभंगासति ततियभंगे, णिग्गंथीणं छट्ठभंगासति पंचमे, पंचमासति नउत्थे ॥४६२३॥ चोदक प्राह – “को णियमो तोसलिग्गहणं" ? प्राचार्याह - आणुगदेसे वासेण विणा वि तेण तोसलीग्गहणं । पायं च तत्थ वासती, पउरपलंशे वि अण्णो वि ॥४६२४॥ प्राणुगदेसो णतिसलीलादीहिं जलबहुलो, सो अजंगलो भवति । अण्णं च तम्मि वरिसेण विणा वि सस्सं णिप्फज्जति सारणिपाणिएहिं । अण्णं च किल तोसलीए वरिसति, अणावुट्ठी न भवति । अण्णं च किल तोसलीए पउरपलंबा । तेण तोसलिग्गहणं कयं । इयरहा अण्णो वि जो एरिसो विसो पउरपलंबो य तत्थ वि एसेव विधी ॥४६२४।। पुच्छ सहु-भीयपरिसे, चउभंगो पढमगो अणुण्णातो । सेस तिए णाणुण्णा, गुरुगा परियट्टणे जं च ॥४६२५॥ एत्थ सीसो पुच्छति - जं सुत्तं दोण्ह वि वणाण, ''दोसु खेत्तेसु" ति, एत्थ पुढो ठियाणं संजतीणं वा दुक्खं वावारो बुज्झति, दोसदसी य पुढो खेते ठवेह, जतो य दोसा समुप्पज्जति तं ण घेत्तव्वं, प्रागमे य पवावणिज्जा, प्रतो संसतो कि परियट्टियव्वाप्रो न परियट्टियन्वायो ? पायरिओ भणइ - णत्थि कोइ णियमो जहा अवस्सं परियट्टियव्वाग्रोण. वत्ति । जड पुण पञ्चावेत्ता णायग्रो परियहइ तो महतीए णिज्जराए वति । प्रध अण्णायप्रो पालेइ तो अतिमहामं तव दाह संसारं णिवत्ते।। "तो केरिसेण परियट्टियबाप्रो ? को वा परियट्टणे विधी" ? अतो भण्णति - “सहू भीयपरिसि" ति, एतेहिं दोहि पदेहिं च उभंगो कायवो - सह भीयपरिसो १ । सहू अभीयपरिसो २ । असहू भीतपरिसो ३ । असहू अभीतपरिसो । (क) ४ । धितिबलसंपण्णो इंदियणिग्गहसमत्थो थिरचितो य पाहावधिखेत्तागि य तासि पाउ गाणि उपाए उं समत्यो. एरिसो साधू जस्स सव्वो साहुसाहुणिवग्गो भया ण किं चि अकिरियं करेति, भपा कंपति, एरिसो भीयपरिसो। १ गा० ४६२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy