________________
भाव्यगाथा ४६१५-४
पंचदश उद्देशकः
प्राह चोदकः - " जाणामो केरिसं प्रविधिभिण्णं, केरिस वा विधिभिण" ? अतो भण्णति -
भिण्णस्स परूवणता, उज्जुग तह चक्कली विसमकोट्टे ।
ते चेव अविहिभिण्णे, अभिण्णे जे वणिया दोसा ॥४६१८॥ असंजमदोसणियत्तणहे गुणोवलंभहे उंच प्रविधिभिण्णस्स य परूवणा कज्जति - उज्जुयभप्फालियकरणं तिरियं वा चक्कलीकरणं एते दो वि प्रविधिभेदा, विधिभिण्णं पुण विसमकोट्टकरणं जं पुणो तदाका काउण सक्कति तं सव्वं विधिभिण्णं । जे ते अभिण्णे देविदिट्ठतेण दोसा भणिया ते नेव दोसा सविसेस भात अविधिभिणे ।।४६१८।।।
स्यात् कथमित्युच्यते
कडेण व सुत्तेण व, संदाणिते अविहिभिन्ने ते चेव ।
सविसेसतरा वि भवे, वेउव्वियभुत्तइत्थीणं ॥४६१६॥ प्रविधिभिण्णं कद्वेण सिलागादिणा 'संदाणेति" त्ति संघातितं पुव्वागारे ठपि सुत्तेण वा संदाणियं, जे चेव अभिण्णे दोसा ते चेव सविसेसा भवंति ।
कह ? उच्यते - "वेउन्वियभुत्तइत्थीण" ति जामो ईत्योभो अंगादाणे बेंटियं त्रोटियं वा आबंधित्ता भुत्तपुवामो तासि तेण संदाणियपलंबेण रती भवति त्ति अधिकतरा दोसा एवं ।।४६१६।। अत्यतो कारणियं सुत्तं दरिसंतो गुरू भणति -
विहिभिण्णम्मि ण कप्पति, लहुओ मासो य दोस आणादी।
तं कप्पती ण कप्पति, णिरत्थयं कारणं किं तं ॥४॥२०॥ जं पि छ? भंगे विधिभिण्णं तं पि ण कापति, ते गेण्हतीण मासलहुं प्राणादिया य दोसा भवंति । आह चोदकः - "णणु सुत्ते भणियं “तं" ति विधिभिण्णं कप्पति ?" प्राचार्याह - जति सुत्ते भणियं तहावि प्रत्येण पडिसिज्झति, “ण कप्पति ।" चोदगाह - “एयं सुतं णिरत्ययं ।" । आयरिओ भणति - हे चोदग ! सुत्तं कारणियं । चोदगाह - “किं तं कारणं ? यन्नोपदिश्यते" ? उच्यते - ब्रूमः -
गेलण्णऽद्धाणोमे, तिविहं पुण कारणं समासेणं ।।
गेलण्णे पुवुत्ते, अद्धाणुवरिं इमं ओमे ॥४६२१॥ प्रद्धाणे उरि सोलसमे उद्देसगे भणिहिइ । इमं प्रोमं पडुच्च भण्णइ ।।४६२१।।
णिग्गंथीणं भिण्णं, णिग्गंथाणं तु भिण्णऽभिण्णं तु ।
जह कप्पति दोहं पी, तमहं वोच्छं समासेणं ॥४६२२।। णिग्गंथीणं णियमा विधिभिन्न छट्ठभंगे, णिग्गंथाणं च उत्यततिएसु भंगेसु, दोण्ह वि साहुसाहुणोणं जहा कप्पति तहा संखेवो भणामि ॥४६२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org