SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ भाव्यगाथा ४६१५-४ पंचदश उद्देशकः प्राह चोदकः - " जाणामो केरिसं प्रविधिभिण्णं, केरिस वा विधिभिण" ? अतो भण्णति - भिण्णस्स परूवणता, उज्जुग तह चक्कली विसमकोट्टे । ते चेव अविहिभिण्णे, अभिण्णे जे वणिया दोसा ॥४६१८॥ असंजमदोसणियत्तणहे गुणोवलंभहे उंच प्रविधिभिण्णस्स य परूवणा कज्जति - उज्जुयभप्फालियकरणं तिरियं वा चक्कलीकरणं एते दो वि प्रविधिभेदा, विधिभिण्णं पुण विसमकोट्टकरणं जं पुणो तदाका काउण सक्कति तं सव्वं विधिभिण्णं । जे ते अभिण्णे देविदिट्ठतेण दोसा भणिया ते नेव दोसा सविसेस भात अविधिभिणे ।।४६१८।।। स्यात् कथमित्युच्यते कडेण व सुत्तेण व, संदाणिते अविहिभिन्ने ते चेव । सविसेसतरा वि भवे, वेउव्वियभुत्तइत्थीणं ॥४६१६॥ प्रविधिभिण्णं कद्वेण सिलागादिणा 'संदाणेति" त्ति संघातितं पुव्वागारे ठपि सुत्तेण वा संदाणियं, जे चेव अभिण्णे दोसा ते चेव सविसेसा भवंति । कह ? उच्यते - "वेउन्वियभुत्तइत्थीण" ति जामो ईत्योभो अंगादाणे बेंटियं त्रोटियं वा आबंधित्ता भुत्तपुवामो तासि तेण संदाणियपलंबेण रती भवति त्ति अधिकतरा दोसा एवं ।।४६१६।। अत्यतो कारणियं सुत्तं दरिसंतो गुरू भणति - विहिभिण्णम्मि ण कप्पति, लहुओ मासो य दोस आणादी। तं कप्पती ण कप्पति, णिरत्थयं कारणं किं तं ॥४॥२०॥ जं पि छ? भंगे विधिभिण्णं तं पि ण कापति, ते गेण्हतीण मासलहुं प्राणादिया य दोसा भवंति । आह चोदकः - "णणु सुत्ते भणियं “तं" ति विधिभिण्णं कप्पति ?" प्राचार्याह - जति सुत्ते भणियं तहावि प्रत्येण पडिसिज्झति, “ण कप्पति ।" चोदगाह - “एयं सुतं णिरत्ययं ।" । आयरिओ भणति - हे चोदग ! सुत्तं कारणियं । चोदगाह - “किं तं कारणं ? यन्नोपदिश्यते" ? उच्यते - ब्रूमः - गेलण्णऽद्धाणोमे, तिविहं पुण कारणं समासेणं ।। गेलण्णे पुवुत्ते, अद्धाणुवरिं इमं ओमे ॥४६२१॥ प्रद्धाणे उरि सोलसमे उद्देसगे भणिहिइ । इमं प्रोमं पडुच्च भण्णइ ।।४६२१।। णिग्गंथीणं भिण्णं, णिग्गंथाणं तु भिण्णऽभिण्णं तु । जह कप्पति दोहं पी, तमहं वोच्छं समासेणं ॥४६२२।। णिग्गंथीणं णियमा विधिभिन्न छट्ठभंगे, णिग्गंथाणं च उत्यततिएसु भंगेसु, दोण्ह वि साहुसाहुणोणं जहा कप्पति तहा संखेवो भणामि ॥४६२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy