SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ सभाष्य चूर्णिके निशीथसूत्रे [ सूत्र - १२ एगस्स रण्णो महादेवी । तस्स लोमसियाओ चियत्तायो । तीसे देवीए एगो णिउत्तपुरिसो दिवसे दिवसे ता आणेति । ५.३६ या तेण पुरिसेण ग्रहापवित्तीए अंगादाणसंठिया लोमसिया आणिता । ती देवीए तं लोमसिय पासेत्ता कोतुयं जायं, "पेच्छामि ताव केयारिस फासेति एयाए पडिसेविए" । ता ता सा लोमसिया पादे बंधिउं सागरियद्वाणं पडिसेविउमाढत्ता । तीसे लोमसियाए कंटो ग्रासी, सो तम्मि सागारिए लग्गों, विसप्पियं च तं ! वेज्जसस | ताहे वेज्जेण समिया महिया तत्थ णिवेसिया उट्ठेत्ता सुसियप्पदेसं चिधियं । तम्मि देसे तीए अपेच्छमाणीए सत्यो खोहियो । पुणो तेणेव प्रागारेण णिवेसिया फोडियं, पउणा जाया । जति ताव तीसे देवीए दंडिएण पडिसेविज्जमाणीए कोउ जायं, किमंग पुण समणीणं णिच्चनिरुद्धाणं भुत्तभोगीणं प्रभुत्तभोगीण य ॥ ४६१४।। कसिणाऽविहिभिण्णम्मि य, गुरुगा भुत्ताणं होति सतिकरणं । इतरासि कोउगादी, घेप्पते होति उड्डाहो ||४६१५॥ कसि णाम सकलं तम्मि प्रविधिभिण्णे य सतिकरणं भुत्तभोगीणं, प्रभुत्तभोगीणं कोउयं भवति । एत्थ पच्छितं गुरुगा । तं च श्रंगादाणसं ठियं घेप्पंतं बठ्ठे उड्डाहो, "णूणं एसा एतेण पादक्कम काहिति " एवं लोगो संभावेति ॥ ४६१५।। तेण य पलंबेण मोहुदयात्रो कम्मं करेत्ता इमं चिंतेइ - जइ ताव पलंबाणं, सहत्थगुण्णाण एरिसो फासो | किं पुण गाढा लिंगण, इतरम्मि य निहतो सुद्धे ॥४६१६॥ "सहत्थगुणाणं" ति गुद प्रेरणे, स्वहस्तप्रेरितानाम् इत्यर्थः । " इयरम्मित्ति" अंगादाणं जदा पुरिसेद्दियभावेण सुद्ध बुद्धमित्यर्थः । ग्रहवा- सुद्धेत्ति पुरिसफरिसे सुद्धे सुठुनरं सोक्खं भवतीत्यर्थः ।। ४६१६ ।। ताहे हत्थकम्मकरणातो जोणिघट्टणलद्धसुहासादा उदिष्णमोहा ग्रसहमाणी इमं कुज्जा - पडिगमणअण्णतित्थिय, सिद्धे संजत सलिंग हत्थे य । वेहाणस धाणे, एमेव प्रभुत्तभोगी वि ॥ ४६१७॥ संघाडगादिसमीवातो जत्थागता तत्थेव गमणं करेज्जा, अण्णतित्थिए वा गच्छति । ग्रहवा - अण्णतित्थिएण वा पडिमेव वेज्जा, सिद्धपुत्तेण वा । संजतं वा उवसग्गेज्जा । "सलिगि” त्ति एयाणि प्रणउत्थियादीकम्माणि सलिंगे ठिएल्लया करेज्जा, हत्थकम्म वा पुणां पुणो करेज्जा, वयाणि वा भग्गानि त्ति काउं उड्डाह वा, "कह काहामि त्ति कहं वा सीलं भसेहामि" त्ति वेहाणसं करेज्जा, उब्भामगं वा घेत्तुं प्रोधागं करेज्जा । एते पदे सब्वे भुक्तभोगी करेज्जा । श्रभुक्तभोगी वि अचिट्ठे एते चेव पदे करेज्जा, । णवरं - डिगमगं मातापितिसमीवं ॥४६१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy