________________
भाष्यगाथा ४६०७-४६१४१
पंचदश उद्देशकः
५३५
वारणाणिमित्तं पडिसिद्धं, णिग्गंथाणं पूण पाणिदयाणिमित्तं अतिरेगोवहिभारणिमित्तं च पडिकुटुं। दारुदंडयं पायपछणं सवेंटपादं च णिग्गंथीणं बंभवय राखणा णिमित्तं पडिसिद्ध, णिग्गंथाणं अतिरेगोवहिभारणिमिनं च णाणण्णायं । एतेण कारणेण णिग्गंथाणं णिग्गथीणं कहिं चि पुढो सुत्तकरणं ॥४६११॥
चोदगाह-पुण कम्मोदयनो मेहुणुब्भवो भवति, ण णिदाणपरिहारो कज्जति । ग्राचार्याह -
णत्थि अणिदाणं तो, होतुब्भवो तेण परिहर णिदाणे ।
ते पुण तुल्ला-ऽतुल्ला, मोहणियाणा दुपक्खे वि ॥४६१२॥ णदण णाम जं पडुच्च मोहणिज्ज उदिज्जति, हं जहा इट्ठसद्दादि ।
नाच -
दव्वं खेत्तं कालं, भावं च भवं तहा समासज्ज ।
तस्स समासुद्दिट्ठो, उदो कम्मस्स पंचविहो ।। दुपक्खे वि त्ति इत्थीणं पुरिसाण य तुल्ला अतुल्ला य ॥४६१२॥
रसगंधा तहि तुल्ला, सद्दाती सेस भय दुपक्खे वि ।
सरिसे वि होंति दोसा, किमु व संते विसमवत्थुम्मि ॥४६१३॥ इट्टरसगंध पडुच्च इत्थिपुरिसाणं तुल्लो मोहृदयो, जहा णिद्धादिरसेण पुरिसस्स इंदिया बलिज्जति तहा इत्थियाए वि, तहा चंदणादिगण वि, सेसेसु सद्दरूवफासेसु ।
___ "दुपक्खे वि' त्ति - इत्थिपक्खे पुरिसक्खे भयणा कायबा। जहा पुरिसस्स पुरिसफासेणं मोहोदयो होज्जा वा ण वा, जइ होज्जा तो मंदो पाएण ण जारिसो इत्थिफासेणं उक्किट्ठो भवति । इत्थिफासेणं पुण पुरिसस्स णियमा भवति मोहोदयो उक्कडो य ।
एवं इत्थीए इस्थिफासे भयणा, इत्थीए पुरिसफासेण उदयो नियमा ।
एवं इ8 पि सद्द सोउं पुरिसस्स पुरिससह मोउ भयणा, इत्थिसद्दे मोहुदप्रो। एवं इत्थीए भाणियव्वं ।
___ एवं रूवं पि इटुं जीवसहगतं चित्तकम्मादिपडिमानो वा दटुं, एतेण कारणेणं सलोमणिल्लोमादिणो तुल्लातुल्लगिदाणा परिहरिज्जति । एतेणेव कारणेणं णिग्गंथीणं अभिण्णं प्रविधिभिण्णं वा ण कप्पति ॥४६१३।।
___ इमे य अण्णे अधिणे प्रविधिभिणे य दोसा । तत्थ ताव अभिणे दोसा भण्णति, "'मिच्छत्त विराहणाय देवीय य" त्ति अस्य व्याख्या - मिच्छत्तं कोई जाएज्जा, एस दोसो णस्थि दिट्ठो त्ति काउं । वराहणा वंभवयस्स हवेज्जा ॥१६१३॥ इमो देविदिद्रुतो -
चीयत्त कक्कडी कोउ कंटक विसप्प समित सत्थेणं ।
पुणरवि निवेसफाडण, किमु समणि गिरोह भुत्तितरा ॥४६१४॥ १ गा०४६०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org