SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५३४ सभाष्य- चूर्णिके निशीथसूत्रे आयरितो पवत्तिणीए, पवत्तिणी भिक्खुणीण ण कधेति । गुरुगा लहुगा लहुगो, तत्थ वि आणादिणो दोसा ॥ ४६०७॥ एयं पलंबसुतं प्रायरियो पवत्ति गोए ण कधेति : :, जइ सा भिक्खुणीणं ण कहेति : पवत्तिणं - तो जति ता भिक्खुणीश्र ण सुणंति, तो तासि मासलहुं च्छित्तं । ग्रायरियस्स कहेंतस्स आग दिया दोसा पवत्तिणी विप्राणाइणो दोसा, भिक्खुणीए वि प्रसुतीए प्रांणादिया दोसा ||४६०७१। अभिण्णे महच्चपुच्छा, मिच्छत्त विराहणा य देवीए । किं पुणता दुविधातो, भुक्तभोगी प्रभुत्ता य ॥ ४६०८|| चोदगाह - णिग्गंथाणं पक्कं भिण्णं वा प्रभिष्णं वा कप्पति, णिग्गंथीणं प्रभिष्णं प्रविधिभिणं न कप्पति, विधिभिष्णं कप्पति ।।४६०८ ।। जहा एस सुत्तत्थे भेदो, किमेवं महत्वएसु वि तेसि भेदो ? जहा तच्चणियाणं भिक्खुयाणं किल अड्डाइजा सिक्खा पदसिता, भिक्खुशीणं पंचसिक्खा पदसिता । एवं णिगंथीणं किं छ- महश्वया, साहुपंचमहन्वहितो दुगुणा वा ? उच्यते वि छ - महव्वता णेव, दुगणिता जह उ भिक्खुणीवग्गे । बंभवयरक्खणड्डा, न कप्पति तं तु समणीणं ॥ ४६०६॥ उच्चारियसिद्धा । श्रंगादाणमरिसं पलनं घेप्पतं दठ्ठे कोति मिच्छत्तं गच्छे, तेणेत्र वा करकम् करेला । तत्थ य संजमायविराहणा भवति । एत्थ दोविदिता कज्जति ताम्रो य समग्रीमो दुविधा - भुत्तभोगाओ अद्भुत भोगाग्रो वा । अंगादाणसरीसे पलंबे दट्ठे भुक्तभोगीण सतिकरणं भवति, इयराण कोउयं भवति त्ति ॥४६०६॥ किं च ण केवलं पलंबे विसेसो [ सूत्र- : - source वि जत्थ भवे, एगतरे मेहुणुब्भवो तं तु । तस्सेव तु पडिकुडं, बितियस्सऽण्णेण दोसेणं ॥ ४६१०॥ जहा कि उच्यते " एगतरे" त्ति - साधुपक्खे साधुणियपक्खे वा, जेण भुत्तेण फरिसिएण वा मेहुणुब्भवो भवति तस्सेव पक्स तं मेहुणुब्भव दोसपरिहरणत्थं पडिकुटुं प्रतिषिद्धमित्यर्थः । वितियस्स पक्खम्स श्रणेण दोसेण पडिसिज्झति असंजम दोसेणं ति वृत्तं भवति ॥४६१०॥ पिल्लोम - सलोमऽ जिणे, दारुगदंडे सवेंटपाए य । भवरक्खणड्डा, वीसुं वसुं कता सुता ॥ ४६११ ॥ Jain Education International गिल्लोमं प्रजिणं णिग्गंथाणं सतिकरणकोउदोगं दोमाणं वारणाणिमित्तं पडिसिज्झति, णिग्गंथीगं पुणपाणिदयाणिमित्तं प्रतिगोवधिभारणिमित्तं च पडिकुटुं । सलोमं गिग्गंथीणं सतिकरणको प्रादी दोसाणं For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy