SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५३३ भाष्यगाथा ४८६७-४६०६ ] पंचदश उद्देशक: पुव्वद्धं कंठं । तासि अहितो दवतो प्रविधिभिण्णे य हत्थकम्मदोसो । जम्हा एते दोसा तम्हा णिग्गंथीणं ण कप्पति पक्कं अभिषण पडिग्गहेत्ता । जं पि.पक्क भिणं तं पि विधीए भिण्णं प्रववादे कप्पति, णो प्रविधिभिण्णं कप्पति, एतेहिं चेव विकडुभकम्मादिएहि दोसेहिं ॥४६०१॥ समणीणं छब्भंगा कहं भवंति ?-- विहि-अविहीभिण्णम्मी, छब्भंगा होति णवरि समणीणं । पढमं दोहि अभिणां, अविहिविही दव्वे बितिततिए ॥४६०२॥ एमेव भावतो वि य, भिणं तत्थेक्कदव्वतो अभिण्णं । पंचमछट्ठा दोहि वि, णवरिं पुण पंचमे अविही ॥४६०३॥ जं च सुत्तपदं "सेवि य विधिभिषणे णो चेव णं प्रविधिभिणो" एयम्मिणिग्गंथीणं सुतपदे छ भंगा भवति । तं जहा - भावतो अभिण्णं दव्वनो अभिण्णं १ । भावग्रो अभिणं दवप्रो अविहिभिण्णं २। भावप्रो अभिण्णं दबतो विधिभिण्णं ३ । भावतो भिण्णं दव्वतो भिण्णं । (इ) ४। भावतो भिणं दव्वतो प्रविधिभियं ५। (नो) भावतो भिक दव्वतो विधिभिणं । . ६ । एतेमु छसु भगेसु दिवड्डा गाहा समोतारेयव्वा ।।४६०३॥ . प्राणादि रसपसंगा, दोसा ते चेव जे पढमसुत्ते । इह पुण 'सुत्तनिवातो, ततियचउत्थेसु भंगेसु ॥४६०४॥ इमा गाहा णिग्गंथसुत्ते च उभंगक्कमे समोतारेयव्वा, ततिय-चउत्था भंगा भावतो भिण्णं ति तेण तम नुत्तग्विातो एमेव गाथा । णिग्गंथीणं छन्भंगकडे च उत्थ-पंचम-छट्ठ भगेसु सुत्तणिवातो कायव्यो, तेषां भावभिण्णत्वात् । अहवा - छ? भंगे सुत्तणिवातो ॥४६०४।। समणीणं छसु भंगेसु जहक्कम इमे पच्छित्ता - लहुगा तीसु परित्ते, लहुगो मासो य तीसु भंगेसु । गुरुगा होंति अणंते, पच्छित्ता संजतीणं तु ॥४६०५! कंठा अह हत्थकम्मभावतो छमु भगेसु इमं पच्छित्तं - अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा। छट्टम्मि होलि लहुगो, लहुगट्ठाणे गुरूऽणंते ॥४६०६ - कंठा १ (वृ० उ० १ सू० ५) । २ वृहत्कल्प प्रथमसूत्रे। ३ सूत्रनिपातम्तृतीय चतुर्थयोभंगयोभवति भावतो भिन्नमिति कृत्वा । तृतीय-चतुर्थभंगद्वयमधिकृत्य सूत्र प्रवृत्तमिति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy