SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ५३२ सभाध्य-चूणिके निशीथसूत्रे । सूत्र-१२ "एवं आम ण कप्पति, पक्कं पुण कप्पति न वा वि।। भण्णति सुणसू पक्कं, जह कप्पति वा.ण वा वा वि ॥४८६७|| जहा गिरगंथाणं तहा णिग्गंथीणं पि भाणियध्वं जाव पउमुरालादीणि, जाव य "अमुगगिहे पचप्रो गीते" त्ति । णवरि - तासि भिण्णे छब्भंगा कायब्वा, ते अणंतरसुत्ते भणिहिति । पलंबाधिकारतो इमे वि कप्पस्स ततिय-चउत्थ-पंचमसुत्ता भएणति - कप्पति णिग्गंथाणं पक्के तालपलंबे अभिण्णे वा पडिग्गाहित्तए । णो कप्पइ णिग्गंथीणं पक्के तालपलबे अभिण्णे पडिग्गाहित्तए। कप्पति णिग्गंथीणं पक्के तालपलंबे भिण्णे पडिग्गाहित्तए - से वि य विधिभिण्णे, णो चेव णं अविधिभिण्णे। एते सुत्ते एगट्टे चेव भण्णति । सुत्तत्थो पुव्ववनितो ॥४८६७॥ इमो णिज्जुत्ति अत्यो - नाम ठवणा पक्कं, दव्वे भावे य होति णायव्वं । उस्सेतिमादि तं चिय, पक्कंधणजोगतो पक्कं ॥४८६८॥ णामठवणापो गतामो, दवपक्कं तं चैव उस्सेतिमादि जंग्रामे भणियं तं चेव जया इंधणसंजोगे पक्कं भवति तदा दवपक्कं भणति । दश्वेग पक्कं दवपक्कं ॥४८९८|| इमं भावपक्कं - संजम-चरित्तजोगा, उग्गमसोही य भावपक्कं तु । अण्णो वि य आएसो, णिरुवक्कमजीवमरणं तु ॥४८६६॥ संजमजोगा चरितं च सुविसुद्धं भावपक्कं । अधवा - उग्गमादिदोसविसुद्धं भावपक्कं । अधवा - जेण जं आउगं णिव्वतियं तं संपालेता मरमाणस्स भावपक्कं भवति ॥४८६६॥ पक्क त्ति गतं । इदाणिं "भिण्णाभिण्णे' त्ति सुत्तपदस्य व्याख्या - पक्के भिण्णा-ऽभिण्णे, समणाण वि दोसो किं तु समणीणं : समणे लहुगो मासो, विकडुभपलिमंथणाऽऽचिण्णं ॥४६००॥ पक्कं जं गिज्जीवं, पुण दवतो भिण अभियं वा, एत्य समणाण वि दोसो भवति भिमंग पुण समणीणं ? समणा जति गिव्हंति तो मासलहुं दोहिं वि तबकालेहि लहुप्रं, अण्णे य विकडुभपलिमथादो दोसा पुववणिया ।।४६००। एमेव संजईण वि, विकडुभपलिमंथमादिया दोसा। . कम्मादिया य दोसा, अविहीभिण्णे अभिण्णे य ॥४६०१॥ १ एषा गाथा चूणौ न विवृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy