SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ शयगाथा ४६२३-४६२७ ] पंचदश उदेशक: एत्थ पढमभंगिलस्म परियट्टण अणण्णायं, सेसेसु तिमु भंगेसु णाणण्णायं । अह परियट्टति तो गुरु। "पारयणं जं च" ति-वितिभंगिल्लो अप्पणो सहू अभीतपरि सत्तणतो जं तापा सच्छदपयाराग्रो काहिति तं पावति । ततियभंगिल्लो पुण असहुत्तानो तानि " 'अंगपचंगसंठाणं चारुल्लावेयपेहिय" दटुं जं समायरइ त पावति । भरिमे य लनियभंगदोमा ददुव्या ।।४६२५॥ जति पुण पव्यावनि, जावर्जनाए ताउ पालति । अण्णागति कप्पे वि हु, गुरुगा जे निजरा विउला ॥४६२६।। पदम-भंगिल्लो ' नि अवगमे । विभवगच्छति ? ताम्रो पब्बाबेउ । जति ता पवावेति तो विधीर जावज्जीवं परियट्रेनि, "gr!" नि बिसेमगे, कि विसेमइ ? इमं - सो पदमभगिल्ला जइ जि का पडिनजि कामो अमां च अज्जा यो परियट्टियवानो, कि करेउ ? जइ अन्थि गच्छे अगो पग्यि गो, तो चिरदिक्खियायो अहिावापो दिवदेर तन्स समप्पेउं जिण काप पडिवजउ । अह नस्थि अन्नो परियट्टगो, दो गा जिणवा, पडिदन उ तापो च्चिय परियव्यापी व विसेसेति । किं एवं भणति ? उच्चने – वट्टायगरमासति जति जिणकप्पं पडि वज्जति नो च उगुरुगा । गणं च जिणकप्पट्टियरस जा गिजरा नतो गिजरायो विधीए संजनीग्रो अगुपालतम्स विउलतरा गिजरा गानि ॥४६२६॥ इदणि "२जयदिताण गहण भिण्णाभिषणं च जयणाए' त्ति एवं पच्छद्ध, एयस्स पुव्वं अक्खरत्थो भणितो। इदाणि को विसेमऽत्थो ? भण्णति - "जयणट्टिय' त्ति इमाए जयणाए ठिता. उभयगणी पेहेत, जहि सुद्धं तत्थ संजती णेति । असती च जहिं भिण्णं, अभिण्णे अविही इमा जयणा ॥४६२७।। जो उभयगणोववे प्रो गणो यो ग्रोमकाले तोसलिमादो अणुगविमए पलं बप उरे गत दो खेता गीयत्येण पडिलेहावेति, अप्पणो वा गीयत्थेयरमहितो वा पडिलेहेति, जेमु सुद्ध प्रोदणं लभति तेमु ठायति । जइ दो एरिसे णत्यि खेत्ते तो जत्य सुद्धं प्रोदणं लन्भति तत्य संजतीग्रो ठवेंति । जत्थ पुण पलंबमोसं प्रोदणं लब्भति तत्थ अप्पणा ठायंति, पत्थि णिम्मिसोदणग्वेनं ताहे जत्थ मीसं लब्भति तत्थ संजतीप्रो ठावेति, अप्पणा णिम्मिमपलबेमु ठ यति । 'असति" नि सन्वेमु चेव खेत्तेसु णिम्मिस्सा पलंबा लभंति, ताहे जत्थ विधि-भिण्णा लभंति मंजतीनो ठाति, अभिषणे अविभिण्णेसु वा प्रपणा ठायंति, १ दश० अ०८ गा० ५८ । २ गा० ४३२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy