Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 578
________________ सभाष्य- चूणिके निशीथसूत्रे [ सूत्र- १२ एवमादि प्रगाढं पुत्तं । " इतरं" पुणे जं कालं सहते तं श्रणागाढं । तुम्मि प्रागादे फामुयं वा एसणमणेसणं वा डत्ति हियव्वं । ५३० 1 अह प्रगाढे कमकरणं करेति - तिपरियट्टं पणगादिजयणं वा तो चउगुरुमापच्छित । मणागाढे. पुणतिपरिट्टे कए उत्थपरिणति, तत्थ वि पणगपरिहाणीए । ग्रह प्रण गाढे प्रगाढकर णिज्जं करेति श्रजयगाए वा गण्डति तो चउलहुगा पच्छितं ॥ ४६८८।। एत्थ गेलपणे इमा जयणा वेज्जे पुच्छण जयणा, पुरिमे लिंगे य दव्वगहणे य । fuses लोणार पण्णत्रण जयणाए ||४८८६|| - एस भद्दवाहुकया अत्य संगहगाहा । इमा से विभासा - वेज्जेग एगदुगादिपुच्छणे जा चउक्कउवदेसी । इह पुण दब्वे पलंबा, तिष्णिय "पुरिसाऽऽयरियमादी ||४८६० || णिमित्तं गहिस्सति, तम्हा जयगाए गंतव्वं देज्ज - • दव्वप्रो खेत्तो कालो भाव वेज्जा संविग्गादी पुब्बुत्ता गिलाणमुत्ते । " तुच्छ्रेण जयग" त्ति वेज्जस्स एगो पुच्छगो ण गच्छति जमदंडोति कातुं दो ग गच्छति जमदूत्रं ति कार्य, चत्तारि ण गच्छति णीहारे त्ति काउ मा वेज्जो एवं । तिणिवा पंचवा सत्त वा । सोय पुच्छितो चउक्क उवदेसं एते वि गिलाणमुत्तं वक्खाणिया । इहं दव्वतो पलंबादि भाणियव्वा । वेज्जो पच्छिम्रो भणेज्जा जारिस रोगं कहेह एरिसम्स इमं वणस्सतिभेदं देह ||४८६०|| सो चउत्रिहो होज्जा रोगभेदाश्रो - - पउमुप्पलमा उलिंगे, एरंडे चैव निंवपत्ते य । पित्तुदय सन्निवाते, वातपकोवे य सिंभे य ।। ४८६१॥ एते जहासंखं पित्तादिसु हवेज्जा | जो सो गिलागी सो इमेसि एक्कतरो हवेज *गणी वा वसभो वाि ari fray गीतागतो परिणामोडारिणामो वा । एतेसिं तिह वि पुरिसाणं फासुएसणिज्जेश श्रावणादि जाने कायव्वं, जता फामुयं ण लब्भति तदा अफागुण विकज्जति ॥ ४८६१|| हिज्जति य जं जहा गहियं इमेसिं Jain Education International - गणि-वसभ-गीय परिणामगा य जाणंति जं जहादव्वं । इतरेमिं वा तुलणा, गातम्मि य मंडिपोतुवमा ||४८६२|| गण व गीतोय भिक्खू जं जहा गहियं दव्वं तं जाणंति चेव आगमतो, चित्तमचित्तं वा, सुद्धमसुद्धं वा, जं वा जम्मि य थक्के दव्वं घेप्पति । जो य अगी परिणामो तस्स वि कहिज्जति, सो विजं जहा कहिज्जति तं तहेव परिणमयति त्ति । " इतरे" ग्राम जे अगीता अपरिणामगा तेसि ण कहिजति जहा "अफासूयं गणेसिज्ज" ति, तेसि वा तुलणा कजति, जहा " अमुगगिहातो प्रयट्टा कयं एवं प्राणियं ?” १ गा० ४८८६ | २ गा० ४८८६ । ३ गा० ४८८६ ४ गा० ४ ६० | ५ अवसरे । - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644