Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 577
________________ पंचदश उद्देशक: स्यान्मतिः - " को श्रद्धाणकप्पट्ठिति गाहेति ? कहं वा गाहिज्जति" ? उच्यते - गीत्थे सयं वा, वि गाहते छड तो पच्चयणिमित्तं । सारेंति ते सुतत्वा, पसंग अपच्ची इहरा ||४८८४ ॥ भाग्यगाथा ४८७६-४८८८ ] पण के कारणेण वावडो तो श्रणेण उवज्झायादिणा गीयत्थेण गाहेति श्रप्पणा वा गाहेति श्रण्णगीयत्थसमवखं, ताहे सो गाहितो अंतरंतरे प्रत्थपदं छड्डेंतो कहेति, ताहे जे ते गीयत्था ताणि प्रत्थपदाणि संभारिति - "इमं ते विस्सरियं" ति । किं णिमितं एवं कज्जति ? प्रगीयत्थाणं पच्चयणिमित्तं - " सव्वे एते जाणंति" ति सव्वमेवं । अध एवं ण कज्जति तो तेसि एवं उप्पज्जइ "एत्ता हे एयं सट्ठिति सेच्छाए करेंति" । "इहर" त्ति - एवं प्रकज्जते श्रद्धाणमुर्तिष्णा वि तत्थेव पसंग करेंति, अपच्चतो वा भवति ॥४८८४ ॥ सीसो भणति - "भणह सव्वं श्रद्धाणविधि" । आचार्याह - श्रद्धा जयणाए, परूवणा वणिया उवरि सुत्ते । उवरिं वक्खति, रोगाऽऽतंकेसिमा जयणा ||४८८५|| जहा श्रद्धाणे गम्मति, जा य श्रद्धाणे विधी जा य अद्धाणे जयणा, सा सव्वा उवरि श्रद्धाणसुत्ते सोलसकमुद्दे सके पविता, तं तत्थेव भगीहामि । श्रोमे वि जा विधि पलंबगहणं पति तं पि उर्वार इहेवउद्दे सके वक्खति । इह "" गेलण्णे" त्ति जं दारं भणामि, तं च गेलणं रोगो वा भवति, आतंको वा ॥४८८५॥ी स्यान्मतिः - "केरिसो रोगो, केरिसो वा श्रातंको ? तत उच्यते 'गंडी - कोट-खयादी, रोगो कासादितो उ आतंको । दीहरुया वा रोगा, आतंको आघाती य ॥४८८६॥ ५२६ . डमस्यास्तीति गंडी गंडमालादी, श्रादिसद्दातो सिलिप्पादी, सूणियं, गिलासिणीमादी रोगो । कासो, प्रादिसद्दातो सासो, सूलं, सज्जक्खयमादी आतंको । अहवा - सव्वो जो दोहकालितो सो रोगो, जो पुण श्रासुधाती सिग्धं मारेति सो प्रातं । ।।४८८६ ॥ समासतो गेलण्णस्स इमे भेदा गेलणं पि यदुविहं, आगाढं चेत्र तह अणागाढं । गाडे कमकरणे, गुरुगा लहुगा अणागाढे ॥ ४८८७॥ एतीए इमा विभासा Jain Education International - आगाढमणागाढं, पुव्वत्तं खिष्पगहणमागाडे । फासुगमफासुगं वा, चतुपरियङ्कं तणागाडे ||४८८८|| for fair से केण ति दिण्णं, सज्जविसूतिगा वा विद्धाति, सूलं वा श्रासुघाती, १ गा० १८७३ । For Private & Personal Use Only. www.jainelibrary.org

Loading...

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644