SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ पंचदश उद्देशक: स्यान्मतिः - " को श्रद्धाणकप्पट्ठिति गाहेति ? कहं वा गाहिज्जति" ? उच्यते - गीत्थे सयं वा, वि गाहते छड तो पच्चयणिमित्तं । सारेंति ते सुतत्वा, पसंग अपच्ची इहरा ||४८८४ ॥ भाग्यगाथा ४८७६-४८८८ ] पण के कारणेण वावडो तो श्रणेण उवज्झायादिणा गीयत्थेण गाहेति श्रप्पणा वा गाहेति श्रण्णगीयत्थसमवखं, ताहे सो गाहितो अंतरंतरे प्रत्थपदं छड्डेंतो कहेति, ताहे जे ते गीयत्था ताणि प्रत्थपदाणि संभारिति - "इमं ते विस्सरियं" ति । किं णिमितं एवं कज्जति ? प्रगीयत्थाणं पच्चयणिमित्तं - " सव्वे एते जाणंति" ति सव्वमेवं । अध एवं ण कज्जति तो तेसि एवं उप्पज्जइ "एत्ता हे एयं सट्ठिति सेच्छाए करेंति" । "इहर" त्ति - एवं प्रकज्जते श्रद्धाणमुर्तिष्णा वि तत्थेव पसंग करेंति, अपच्चतो वा भवति ॥४८८४ ॥ सीसो भणति - "भणह सव्वं श्रद्धाणविधि" । आचार्याह - श्रद्धा जयणाए, परूवणा वणिया उवरि सुत्ते । उवरिं वक्खति, रोगाऽऽतंकेसिमा जयणा ||४८८५|| जहा श्रद्धाणे गम्मति, जा य श्रद्धाणे विधी जा य अद्धाणे जयणा, सा सव्वा उवरि श्रद्धाणसुत्ते सोलसकमुद्दे सके पविता, तं तत्थेव भगीहामि । श्रोमे वि जा विधि पलंबगहणं पति तं पि उर्वार इहेवउद्दे सके वक्खति । इह "" गेलण्णे" त्ति जं दारं भणामि, तं च गेलणं रोगो वा भवति, आतंको वा ॥४८८५॥ी स्यान्मतिः - "केरिसो रोगो, केरिसो वा श्रातंको ? तत उच्यते 'गंडी - कोट-खयादी, रोगो कासादितो उ आतंको । दीहरुया वा रोगा, आतंको आघाती य ॥४८८६॥ ५२६ . डमस्यास्तीति गंडी गंडमालादी, श्रादिसद्दातो सिलिप्पादी, सूणियं, गिलासिणीमादी रोगो । कासो, प्रादिसद्दातो सासो, सूलं, सज्जक्खयमादी आतंको । अहवा - सव्वो जो दोहकालितो सो रोगो, जो पुण श्रासुधाती सिग्धं मारेति सो प्रातं । ।।४८८६ ॥ समासतो गेलण्णस्स इमे भेदा गेलणं पि यदुविहं, आगाढं चेत्र तह अणागाढं । गाडे कमकरणे, गुरुगा लहुगा अणागाढे ॥ ४८८७॥ एतीए इमा विभासा Jain Education International - आगाढमणागाढं, पुव्वत्तं खिष्पगहणमागाडे । फासुगमफासुगं वा, चतुपरियङ्कं तणागाडे ||४८८८|| for fair से केण ति दिण्णं, सज्जविसूतिगा वा विद्धाति, सूलं वा श्रासुघाती, १ गा० १८७३ । For Private & Personal Use Only. www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy