________________
५२८
सभाष्य-चूणिके निशीथसूत्र
[मूत्र १२
उचारियसिद्धा । मरुएहि य दिटुंतो ति दारं गतं । इदाणि "प्रद्धाणे" त्ति दारं ।
एवं अद्धाणादिसु, पलंबगहणं कयावि होज्जाहि ।
गंतव्वमगंतव्वं, तो अदाणं इमं सुणसु ॥४८७६।। आह चोदग - अद्धाणं कि गंतव्वं न गंतव्वं ? उच्यते -
उद्दद्दरे सुभिक्खे, अद्धाणे पवज्जणाउ दप्पणं ।
लहुगा पुण सुद्धपए, जं वा श्रावज्जती जत्तो ।।४-८०॥ उद्ददरा - उद्दद्दरं, उद्धं पूरिज्जति ति वुत्तं भवति । ते य दरा दुविधा - धनदरा पोट्टदरा । धनदरा षण्णवासणा कडपल्लादि, पोट्टाणि चेव पोट्टदरा ।। एत्य चत्तारि भंगा – उद्दद्दर सुभिक्खं १ । उद्दद्दरं नो सुभिक्खं २ ।
नो उद्दद्दरं सुभिक्खं ? । णो उद्दद्दरं णो सुभिक्खं (क) ४ ॥ एत्थ पढमभंगे जति गच्छति श्रद्धाणं दप्पेगं, एत्थ जतिवि सुद्धं सुद्धेग गच्छति ण कि चि मावति - मजुत्तरविराहणं तहावि चउलहुं पच्छित्तं । कीस ? दप्पेणं अद्धाणं पडिवज्जति त्ति अतो चउलहुं दिन्नं । जं वा अण्णं आवज्जति त्ति "जतो" ति - मूलुतरगुणविराहणातो तष्णिप्फणं सञ्च पच्छितं । अहवा - जं वा मूलुत्तरगुणविराहणाग्रो प्रावति तं 'पुण विराहणं करेति, जतो त्ति - दव्वतो खेत्तता कालतो भावतो वा, तष्णिप्फण्णं सव्वं पावति । एवं ततियभंगे वि प्रत्थतो पत्तं । सेसेहि बितिय - चउत्थभंगौह प्रद्धाणगमणं हवेजा, पढम-ततिएमु वा अण्ण तरकारणे ।।४८८०॥ किं तं कारणं? उच्यते -
असिवे ओमोयरिए, रायडे भए व आगाढे ।
गेलण्ण उत्तिमढे, णाणे तह दंसणचरित्ते ॥४८८१॥ मागाढसहो सव्वाणुवादी मन्झट्टियो, ग्रहवा - जं दवादि प्रागाढ सत्तविहं वुत्तं तं एत्थ दुव्वं ॥४८२१॥
एएहि कारणेहिं, आगाडेहिं तु गम्ममाणेहिं ।
उवगरणपुवपडिलेहितेण सत्थेण गंतव्वं ॥४८८२|| भद्धाणे जं उवकरणं गुलिगादि उवउजति तेग "पुवपडिलेहिएण" त्ति -- गहितेणेत्यर्थः ।
अद्धाण पविसमाणो, जाणगणीसाए गाहए गच्छं ।
अह तत्थ ण गाहेज्जा, चाउम्मासा भवे गुरुगा ॥४८८३॥
जाहे पद्धाणं पविसियव्वं णिच्छियं भवति ताहे प्रायरिया 'जाणगणिस्माए'' ति - जाणतो गीयत्यो तणिस्साए गच्छो प्रदाणकप्पट्ठिति गाहेजति । पच्छद्ध कंठं ॥४८ ३।।
--
१गा० ४८७३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org