SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४८७१-४८७८ ] पंचदश उद्देशकः ५२७ वच्चंताणं सो सत्थो वहितो मुट्ठो त्ति भणियं होति । सो य सत्थो दिसोदिसिं पलातो। इतरे वि मरुयपंचजणा सुणगच्छट्ठा एकतो पदिता । अईवतिसिगभुक्खिया तइयदिणे पेच्छंति पूइमुदगं, मयगकलेवराउलं । तत्थ ते साहपारगेण भणिता-एयं सुणगं मारेउं खामो, एयं च सरुहिरं पाणियं पिवामो, अण्णहा विवजामो, एयं च वेदरहस्सं आवतोए भणियं ण दोसो ॥४८७४॥ एवं तेण ते भणिता - परिणामो उ तहिं, एगो दो अपरिणता उ अंतिमो अतीव । परिणामो सद्दहती, कण्णऽपरिणो मतो एक्को ॥४८७॥ तेसि मरुयाणं एको परिणामतो, दो अपरिणामगा, चउत्थतो अतीवपरिणामगो । तत्थ जो सो परिणामसो तेणं जं साहपारगेणं भणियं, तं सद्दहिय अब्भुवगयं ति वुत्तं भवति । जे ते दो अपरिणामया, तेसि एक्केण साहपारगवयणं सोउं कण्णा ठइया - "अहो । अकज्ज, कण्णा वि मे ण सुणंति" । सो अपरिणामगो तं कुहियमुदगं सुणगमसं च अखायमाणो तिसियभुक्खितो मतो ॥४८७५।। बितिएण एतऽकिच्चं, दुक्खं मरिउं ति तं समारद्धो । कि एच्चिरस्स सिटुं, अतिपरिणामोऽहियं कुणति ॥४८७६॥ जो सो बितिम्रो अपरिणामगो सो भणाति--“एयं एयवत्थाए वि अकिच्चं, किं पुण दुक्खं मरिजति" त्ति काउ “समारद्धो" णाम खइयं तेण । .. जो सो अतिपरिणामो सो भणाइ - "केवचिरस्स सिटुं, वंचियामो त्ति प्रतीते काले ज ण खातितं ।" सो अण्णाणि वि गाविगद्दभमंसाणि खादिउमाढत्तो, मज्जं च पाउं ।।४८७६।। पच्छित्तं खु वहेज्जह, पढमो अहलहुस धाडितो बितिओ । ततिओ य अतिपसंगा, जामो सोवागचंडालो ॥४८७७॥ तत्थ जेहिं खइयं ते साहपारगेण भणिता- "इतो णिच्छिण्णा समाणा पच्छित्त बहेजह ।" तत्य जो सो परिणामगो तेण अप्पसागारियं एगस्स अज्झावगस्स आलोइयं। तेण भणियं-वेदरहस्से वुत्तं-- “परमण्णं गुलघृतमधुजुत्तं प्राशयेत् ।" एसेव पढमो। एयस्स य एवं ग्रहालहुसं पच्छित्तं दिण्णं, सुद्धो। तत्थ जो सो अपरिणामो, जेण "ण दुक्खं समारद्ध", सो णिच्छिण्णो समाणो सुणगकत्ति सिरे काउं चाउवेज्जस्स पादेहि पडित्ता साहेति, सो चाउवेज्जेण धिद्धिकतो णिच्ढूढो । जो सो ततियो अतिपरिणामगो “णत्थि कि चि अभक्खं अपेयं वा" अतिपरिणामपसंगण सो मायंगचंडालो जातो ॥४८७७।। एस दिवंतो। . अयमत्थोवणयो- श्रद्धाणे वा गेलण्णे वा प्रोमोदरियाए वा जह पारो तह गणी, जह मरुगा एव गच्छवासी उ । सुणगसरिसा पलंबा, मडतोयसमं दगमफासु ॥४८७८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy