SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूणिके निशीथसूत्रे [ सूत्र- १२ एवमादि प्रगाढं पुत्तं । " इतरं" पुणे जं कालं सहते तं श्रणागाढं । तुम्मि प्रागादे फामुयं वा एसणमणेसणं वा डत्ति हियव्वं । ५३० 1 अह प्रगाढे कमकरणं करेति - तिपरियट्टं पणगादिजयणं वा तो चउगुरुमापच्छित । मणागाढे. पुणतिपरिट्टे कए उत्थपरिणति, तत्थ वि पणगपरिहाणीए । ग्रह प्रण गाढे प्रगाढकर णिज्जं करेति श्रजयगाए वा गण्डति तो चउलहुगा पच्छितं ॥ ४६८८।। एत्थ गेलपणे इमा जयणा वेज्जे पुच्छण जयणा, पुरिमे लिंगे य दव्वगहणे य । fuses लोणार पण्णत्रण जयणाए ||४८८६|| - एस भद्दवाहुकया अत्य संगहगाहा । इमा से विभासा - वेज्जेग एगदुगादिपुच्छणे जा चउक्कउवदेसी । इह पुण दब्वे पलंबा, तिष्णिय "पुरिसाऽऽयरियमादी ||४८६० || णिमित्तं गहिस्सति, तम्हा जयगाए गंतव्वं देज्ज - • दव्वप्रो खेत्तो कालो भाव वेज्जा संविग्गादी पुब्बुत्ता गिलाणमुत्ते । " तुच्छ्रेण जयग" त्ति वेज्जस्स एगो पुच्छगो ण गच्छति जमदंडोति कातुं दो ग गच्छति जमदूत्रं ति कार्य, चत्तारि ण गच्छति णीहारे त्ति काउ मा वेज्जो एवं । तिणिवा पंचवा सत्त वा । सोय पुच्छितो चउक्क उवदेसं एते वि गिलाणमुत्तं वक्खाणिया । इहं दव्वतो पलंबादि भाणियव्वा । वेज्जो पच्छिम्रो भणेज्जा जारिस रोगं कहेह एरिसम्स इमं वणस्सतिभेदं देह ||४८६०|| सो चउत्रिहो होज्जा रोगभेदाश्रो - - पउमुप्पलमा उलिंगे, एरंडे चैव निंवपत्ते य । पित्तुदय सन्निवाते, वातपकोवे य सिंभे य ।। ४८६१॥ एते जहासंखं पित्तादिसु हवेज्जा | जो सो गिलागी सो इमेसि एक्कतरो हवेज *गणी वा वसभो वाि ari fray गीतागतो परिणामोडारिणामो वा । एतेसिं तिह वि पुरिसाणं फासुएसणिज्जेश श्रावणादि जाने कायव्वं, जता फामुयं ण लब्भति तदा अफागुण विकज्जति ॥ ४८६१|| हिज्जति य जं जहा गहियं इमेसिं Jain Education International - गणि-वसभ-गीय परिणामगा य जाणंति जं जहादव्वं । इतरेमिं वा तुलणा, गातम्मि य मंडिपोतुवमा ||४८६२|| गण व गीतोय भिक्खू जं जहा गहियं दव्वं तं जाणंति चेव आगमतो, चित्तमचित्तं वा, सुद्धमसुद्धं वा, जं वा जम्मि य थक्के दव्वं घेप्पति । जो य अगी परिणामो तस्स वि कहिज्जति, सो विजं जहा कहिज्जति तं तहेव परिणमयति त्ति । " इतरे" ग्राम जे अगीता अपरिणामगा तेसि ण कहिजति जहा "अफासूयं गणेसिज्ज" ति, तेसि वा तुलणा कजति, जहा " अमुगगिहातो प्रयट्टा कयं एवं प्राणियं ?” १ गा० ४८८६ | २ गा० ४८८६ । ३ गा० ४८८६ ४ गा० ४ ६० | ५ अवसरे । - For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy