Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 579
________________ भाष्यगाथा ४८८१-४८६६ ] पंचदश उद्देशकः अह कहं वि एतेहिं णायं जहा -"एयं अफासुय अणेसणिज्ज वा प्राणिय" ति । ततो ते भंडिपोतदिद्रुतेहि पण्णविज्जति ।।४८६२।।। जा एगदेसे ण दढा उ भंडी, सीलप्पई सा य करेइ कज्ज । जा दुब्बला सीलविया वि संती, न तं तु सीलंति विसन्नदार ॥४८६३।। जा भंडी पोतो वा एगदेसभग्गा, सेसं सव्वं दढं, सा तम्मि एगदेसे संठविता संती कज्ज करेति । जा पुण भग्गविभग्गा सुटठु वि संठविया कज्जं ण करेइ, ण तं संठवेंति, णिरत्णो वा उक्कोसो य तत्थ वि । एवं तुम पि जइ जाणसि - "पउणोहं पउणो य समाणो एवं पच्छित्तं वही हामि, अण्णं च अप्पणो प्रायं सज्झायज्झाणवेयावच्चादीहिं उज्जिणीहामि, तो पडिसेव प्रकप्पणिज्ज । अव एतेसि असमत्थो, तो मा पडिसेव त्ति ।।४८६३।। इदाणि "'दव्वग्गहणे य पिट्ठमपिढे" त्ति अस्य व्याख्या - सो पुण आलेवो वा, हवेज्ज अाहारिमं च मिस्सितरं । पुव्वं तु पिट्ठगहणं, विकरण जं पुव्वछिण्णं वा ॥४८६४।। व्रणे प्रवण वा प्रणाहारिमं पालेवो वा होज्ज अाहारिमं वा होज्ज, अचित्ताभावे मिस्सं इयरं वा सचित्तं, अहवा - प्रणाहारिमं प्राहारिम वा मिस्सं जं पालेवो पाहारेयवं च । “इतर" त्ति ज णो याहारेयत्वं णावि पालेवो । तं किं होज्ज ? फासेण फरिसियव्वं, णासाए वा पुप्फादि अग्घातियवं, पाडलाइ वा. पाणगं वा सो धूवणादि वा किं चि, एयं प्रचित्तादि सव्वं जं पुवदिटुं लब्भति तं घेत्तव्वं । असति पुन्वदिदुस्स जं पुवछिणयं तं विकरणं करित्ता, विकरणकरणं णाम अणेगखंडं करेत्ता जहा णिज्जीवावत्थं भवति तं तारिसं प्राणेत्ता पीसंति । असति पुछिण्णम्स अप्पणा वि छिदति ॥४८६४॥ . जं पुण पुव्वच्छिण्णं तं इमेसु गेण्हंति - भावितकुलेसु गहणं, तेसज्जति सलिंगगेण्हणाऽवण्णो । विकरणकरणालोयण, अमुगगिहे पञ्चतो अगीए ॥४८६५॥ जाणि सङ्घकुलाणि अम्मापितिसमाणाणि वा परिणामगाणि अणड्डाहकराणि । तेसि भावियकुलाणं असति प्रभावियकुलेसु य लिंगग्गहणेण प्रवणो भवति, तम्हा अण्णलिंगेण गेण्हियव्वं । अहवा - “२पण्णवणे" त्ति अविज्जमाणेसु भावियकुलेसु जाणि कुलाणि सुवण्णवणिज्जाणि ताणि पण्णवेत्ता मग्गति गेण्हंति य । ताणि पुण जत्य गहियाणि पढमबितियभंगिल्लाणि पलंबाणि ताणि तत्थ चेव विकरणाणि करेता पाणे उं गुरुसमीवे मालोएंति, अगीयपच्चणिमितं अमुगरस गिहे सयट्ठाए एताणि मए लद्धाणि ।।४८६५॥ एसा चेव "४जयणा", इदाणि णिग्गंथीणं भणति एसेव गमो णियमा, णिग्गंथीणं पि "होइ णायव्यो । श्रामे भिण्णाभिण्णे, जाव तु पउमुप्पलादीणि ॥४८६६।। १ गा० ४८८६ । २ गा० ४८८६ । ३ गा० ४८८६ । ४ गा०४८८६ । ५ नवरि छम्भंगा, इति बृहत्कल्पे गा० १०३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644