Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 581
________________ ५३३ भाष्यगाथा ४८६७-४६०६ ] पंचदश उद्देशक: पुव्वद्धं कंठं । तासि अहितो दवतो प्रविधिभिण्णे य हत्थकम्मदोसो । जम्हा एते दोसा तम्हा णिग्गंथीणं ण कप्पति पक्कं अभिषण पडिग्गहेत्ता । जं पि.पक्क भिणं तं पि विधीए भिण्णं प्रववादे कप्पति, णो प्रविधिभिण्णं कप्पति, एतेहिं चेव विकडुभकम्मादिएहि दोसेहिं ॥४६०१॥ समणीणं छब्भंगा कहं भवंति ?-- विहि-अविहीभिण्णम्मी, छब्भंगा होति णवरि समणीणं । पढमं दोहि अभिणां, अविहिविही दव्वे बितिततिए ॥४६०२॥ एमेव भावतो वि य, भिणं तत्थेक्कदव्वतो अभिण्णं । पंचमछट्ठा दोहि वि, णवरिं पुण पंचमे अविही ॥४६०३॥ जं च सुत्तपदं "सेवि य विधिभिषणे णो चेव णं प्रविधिभिणो" एयम्मिणिग्गंथीणं सुतपदे छ भंगा भवति । तं जहा - भावतो अभिण्णं दव्वनो अभिण्णं १ । भावग्रो अभिणं दवप्रो अविहिभिण्णं २। भावप्रो अभिण्णं दबतो विधिभिण्णं ३ । भावतो भिण्णं दव्वतो भिण्णं । (इ) ४। भावतो भिणं दव्वतो प्रविधिभियं ५। (नो) भावतो भिक दव्वतो विधिभिणं । . ६ । एतेमु छसु भगेसु दिवड्डा गाहा समोतारेयव्वा ।।४६०३॥ . प्राणादि रसपसंगा, दोसा ते चेव जे पढमसुत्ते । इह पुण 'सुत्तनिवातो, ततियचउत्थेसु भंगेसु ॥४६०४॥ इमा गाहा णिग्गंथसुत्ते च उभंगक्कमे समोतारेयव्वा, ततिय-चउत्था भंगा भावतो भिण्णं ति तेण तम नुत्तग्विातो एमेव गाथा । णिग्गंथीणं छन्भंगकडे च उत्थ-पंचम-छट्ठ भगेसु सुत्तणिवातो कायव्यो, तेषां भावभिण्णत्वात् । अहवा - छ? भंगे सुत्तणिवातो ॥४६०४।। समणीणं छसु भंगेसु जहक्कम इमे पच्छित्ता - लहुगा तीसु परित्ते, लहुगो मासो य तीसु भंगेसु । गुरुगा होंति अणंते, पच्छित्ता संजतीणं तु ॥४६०५! कंठा अह हत्थकम्मभावतो छमु भगेसु इमं पच्छित्तं - अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा। छट्टम्मि होलि लहुगो, लहुगट्ठाणे गुरूऽणंते ॥४६०६ - कंठा १ (वृ० उ० १ सू० ५) । २ वृहत्कल्प प्रथमसूत्रे। ३ सूत्रनिपातम्तृतीय चतुर्थयोभंगयोभवति भावतो भिन्नमिति कृत्वा । तृतीय-चतुर्थभंगद्वयमधिकृत्य सूत्र प्रवृत्तमिति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644