Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 576
________________ ५२८ सभाष्य-चूणिके निशीथसूत्र [मूत्र १२ उचारियसिद्धा । मरुएहि य दिटुंतो ति दारं गतं । इदाणि "प्रद्धाणे" त्ति दारं । एवं अद्धाणादिसु, पलंबगहणं कयावि होज्जाहि । गंतव्वमगंतव्वं, तो अदाणं इमं सुणसु ॥४८७६।। आह चोदग - अद्धाणं कि गंतव्वं न गंतव्वं ? उच्यते - उद्दद्दरे सुभिक्खे, अद्धाणे पवज्जणाउ दप्पणं । लहुगा पुण सुद्धपए, जं वा श्रावज्जती जत्तो ।।४-८०॥ उद्ददरा - उद्दद्दरं, उद्धं पूरिज्जति ति वुत्तं भवति । ते य दरा दुविधा - धनदरा पोट्टदरा । धनदरा षण्णवासणा कडपल्लादि, पोट्टाणि चेव पोट्टदरा ।। एत्य चत्तारि भंगा – उद्दद्दर सुभिक्खं १ । उद्दद्दरं नो सुभिक्खं २ । नो उद्दद्दरं सुभिक्खं ? । णो उद्दद्दरं णो सुभिक्खं (क) ४ ॥ एत्थ पढमभंगे जति गच्छति श्रद्धाणं दप्पेगं, एत्थ जतिवि सुद्धं सुद्धेग गच्छति ण कि चि मावति - मजुत्तरविराहणं तहावि चउलहुं पच्छित्तं । कीस ? दप्पेणं अद्धाणं पडिवज्जति त्ति अतो चउलहुं दिन्नं । जं वा अण्णं आवज्जति त्ति "जतो" ति - मूलुतरगुणविराहणातो तष्णिप्फणं सञ्च पच्छितं । अहवा - जं वा मूलुत्तरगुणविराहणाग्रो प्रावति तं 'पुण विराहणं करेति, जतो त्ति - दव्वतो खेत्तता कालतो भावतो वा, तष्णिप्फण्णं सव्वं पावति । एवं ततियभंगे वि प्रत्थतो पत्तं । सेसेहि बितिय - चउत्थभंगौह प्रद्धाणगमणं हवेजा, पढम-ततिएमु वा अण्ण तरकारणे ।।४८८०॥ किं तं कारणं? उच्यते - असिवे ओमोयरिए, रायडे भए व आगाढे । गेलण्ण उत्तिमढे, णाणे तह दंसणचरित्ते ॥४८८१॥ मागाढसहो सव्वाणुवादी मन्झट्टियो, ग्रहवा - जं दवादि प्रागाढ सत्तविहं वुत्तं तं एत्थ दुव्वं ॥४८२१॥ एएहि कारणेहिं, आगाडेहिं तु गम्ममाणेहिं । उवगरणपुवपडिलेहितेण सत्थेण गंतव्वं ॥४८८२|| भद्धाणे जं उवकरणं गुलिगादि उवउजति तेग "पुवपडिलेहिएण" त्ति -- गहितेणेत्यर्थः । अद्धाण पविसमाणो, जाणगणीसाए गाहए गच्छं । अह तत्थ ण गाहेज्जा, चाउम्मासा भवे गुरुगा ॥४८८३॥ जाहे पद्धाणं पविसियव्वं णिच्छियं भवति ताहे प्रायरिया 'जाणगणिस्माए'' ति - जाणतो गीयत्यो तणिस्साए गच्छो प्रदाणकप्पट्ठिति गाहेजति । पच्छद्ध कंठं ॥४८ ३।। -- १गा० ४८७३। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644