Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
भाष्यगाथा ४८७१-४८७८ ]
पंचदश उद्देशकः
५२७
वच्चंताणं सो सत्थो वहितो मुट्ठो त्ति भणियं होति । सो य सत्थो दिसोदिसिं पलातो। इतरे वि मरुयपंचजणा सुणगच्छट्ठा एकतो पदिता । अईवतिसिगभुक्खिया तइयदिणे पेच्छंति पूइमुदगं, मयगकलेवराउलं ।
तत्थ ते साहपारगेण भणिता-एयं सुणगं मारेउं खामो, एयं च सरुहिरं पाणियं पिवामो, अण्णहा विवजामो, एयं च वेदरहस्सं आवतोए भणियं ण दोसो ॥४८७४॥ एवं तेण ते भणिता -
परिणामो उ तहिं, एगो दो अपरिणता उ अंतिमो अतीव ।
परिणामो सद्दहती, कण्णऽपरिणो मतो एक्को ॥४८७॥ तेसि मरुयाणं एको परिणामतो, दो अपरिणामगा, चउत्थतो अतीवपरिणामगो । तत्थ जो सो परिणामसो तेणं जं साहपारगेणं भणियं, तं सद्दहिय अब्भुवगयं ति वुत्तं भवति ।
जे ते दो अपरिणामया, तेसि एक्केण साहपारगवयणं सोउं कण्णा ठइया - "अहो । अकज्ज, कण्णा वि मे ण सुणंति" । सो अपरिणामगो तं कुहियमुदगं सुणगमसं च अखायमाणो तिसियभुक्खितो मतो ॥४८७५।।
बितिएण एतऽकिच्चं, दुक्खं मरिउं ति तं समारद्धो ।
कि एच्चिरस्स सिटुं, अतिपरिणामोऽहियं कुणति ॥४८७६॥
जो सो बितिम्रो अपरिणामगो सो भणाति--“एयं एयवत्थाए वि अकिच्चं, किं पुण दुक्खं मरिजति" त्ति काउ “समारद्धो" णाम खइयं तेण । ..
जो सो अतिपरिणामो सो भणाइ - "केवचिरस्स सिटुं, वंचियामो त्ति प्रतीते काले ज ण खातितं ।" सो अण्णाणि वि गाविगद्दभमंसाणि खादिउमाढत्तो, मज्जं च पाउं ।।४८७६।।
पच्छित्तं खु वहेज्जह, पढमो अहलहुस धाडितो बितिओ ।
ततिओ य अतिपसंगा, जामो सोवागचंडालो ॥४८७७॥ तत्थ जेहिं खइयं ते साहपारगेण भणिता- "इतो णिच्छिण्णा समाणा पच्छित्त बहेजह ।" तत्य जो सो परिणामगो तेण अप्पसागारियं एगस्स अज्झावगस्स आलोइयं। तेण भणियं-वेदरहस्से वुत्तं-- “परमण्णं गुलघृतमधुजुत्तं प्राशयेत् ।" एसेव पढमो। एयस्स य एवं ग्रहालहुसं पच्छित्तं दिण्णं, सुद्धो।
तत्थ जो सो अपरिणामो, जेण "ण दुक्खं समारद्ध", सो णिच्छिण्णो समाणो सुणगकत्ति सिरे काउं चाउवेज्जस्स पादेहि पडित्ता साहेति, सो चाउवेज्जेण धिद्धिकतो णिच्ढूढो ।
जो सो ततियो अतिपरिणामगो “णत्थि कि चि अभक्खं अपेयं वा" अतिपरिणामपसंगण सो मायंगचंडालो जातो ॥४८७७।। एस दिवंतो। . अयमत्थोवणयो- श्रद्धाणे वा गेलण्णे वा प्रोमोदरियाए वा
जह पारो तह गणी, जह मरुगा एव गच्छवासी उ । सुणगसरिसा पलंबा, मडतोयसमं दगमफासु ॥४८७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644