Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications

View full book text
Previous | Next

Page 560
________________ ५१२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१२ करेति, “'साहो उवाउ" ति णाणचरणाणि साहणिज्जाणि, तेसि साहणे इमो उवाप्रो- "जयणाए अकप्पपडिसेवण" ति । ____ अहवा- इह एरिसे खेत्ते काले वा प्रकप्पपडिसेवणमंतरेण णत्थि सरीरस्स धारणं, तदधीणाणि य णाणदंसणचरणाणि ति पडिसेवति । एस चेव उवाप्रो दोण्ह कि गाहाए पच्छद्धा जुगवं वक्खाणिज्जति "२कत्त ति य कत्तामो" ति । जो एवं पालोइयपुत्वावरो कत्ता सो "प्रकप्पो' भवति । मकोपणिजो प्रकप्पो प्रदूसणिज्जो त्ति वृत्तं भवति । कहं ? उच्यते-"जोग"त्ति अस्य व्याख्या - “जोगीव जहा महावेज्जो"। जोगीधण्णंतरी, तेण विभंगणाण दट्ठ रोगसंभवं वेज्जसत्थयं कयं, तं अघीयं जेण जहुत्तं सो महावेज्जो, सो प्रोगमाणुसारेण जहुत्तं किरियं करेंतो जोगीव भवति- प्रदोसो, जहुत्तकिरियकारिस्स य कम्मं सिझति । एवं इह पि जोगिणो इव तित्थगरा, तदुवएसेण य उस्सग्गेणऽववादेण वा करेंतो "कडजोगि" ति- गीयत्थो प्रदोसवं वियाणाहि । इतिसद्दो दिटुंतुवणयावधारणे दट्ठव्यो ।।४८१८॥ अधवा "कत्त" त्ति य "जोगि" त्ति य एतेसि इमं वक्खाणं - अहव ण कत्ता सत्था, ण तेण कोविज्जति कयं किंचि । कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो ॥४८१६।। को कत्ता ? "सत्या" तित्थकरो। तेण तित्थकरेण कयं "ण कोविज्जई" ण खोभिज्जइ ति वुत्तं भवति । एवं सो गीयत्थो कत्ता विधीए करेंतो प्रकप्पो भवति । कत्ता इव तीर्थ कर इवेत्यर्थः । एवं जोगी वि णायव्वो। "जोगी" विभंगणाणी धणंतरी, जहा तेण कयं प्रकोप्पं भवति एवं गीतेण वि कतं प्रकोप्पं । एवं गीतो जोगीवत् जम्हा तम्हा गीतो जोगीविव गायत्रो । जतो य एवं ततो गीतो प्रदोसवं भवति ॥४८१६॥ एवमुवदिटे सूरिणा। आह चोदग - किं गीयत्थो केवलि, चउम्विहे जाणणे य गहणे य । तुल्ले रागद्दोसे, अर्णतकायस्स वज्जणता ॥४८२०॥ सीसो पुच्छति - "किं गीयस्था केवली, जेण तस्स वयणं करणं च प्रकोप्पं भवति" ? प्रोमित्युच्यते, अकेवली वि केवलीव भवति । - अहवा केवली तिविधो - सुयकेवली अवधिकेवली केवलिकेवली । एत्थ सुयकेवलिपण्णवणं पडुच्च केवलिवद् भवति । कथमुच्यते - "चउब्धिहे जाणणे य गहणे व तुल्ले रागदोसे प्रणंतकायस्स वज्जणया," एयाणि द्वाराणि, अण्णे य पयत्थे जहा केवली पण्णवेइ तहा सुप्रघरो वि ॥४॥२०॥ १ गा०४८१७ । २ गा० ४८१७ । ३ गा०४८१७ । ४ गा० ४८१७ । । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644