Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
एय पिजहा कव
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१२ चउत्थभंगे अणेगगहण-प्रणेगपक्खेवेसु पत्तेयं प्रणेगा मासिया भवति ।
। गहण-पक्खेव-णिप्फण्णां पच्छित्तं जाणति दोसे य तहा गीग्रो वि जाणति। ॥४८४१॥ "गहणे" त्ति दारं गतं, इदाणि ""तुल्ले त्ति दारं
पडिसिद्धा खलु लीला, वितिए ततिए य तुल्लदव्वेसु ।
णिद्दयता वि हु एवं, बहुधाए एगपच्छित्तं ॥४८४२॥
चोदगो भणति - "बितिप्रभंगे एगफलस्स गहियस्स बहूण वा जुगवं गहियाण बहुवारा पक्खित्तं काउं बहूणि मासियाणि देह, जं च ततियभंगे बहूणि २वणप्फलादीणि घेत्तुं छेत्तुं वा अणेगगहणे अणेगमासियाण दाणं तं सुंदरं, जं एत्थ चेव एक्को पक्खेवो त्ति काउं एगं मासियं देह एयं मे अणिटुं भवति, तुल्लदब्वेसु विसमा सोधी । मण्णं च मे इमं पडिभाति तुब्भे लीला - “पडिसेहणिमित्तं पच्छित्तं देह, ण उ जीवघाउ ति काउं । अण्णं च एवं तुझं गिद्दयया भवति, जं.बहूणि छित्तुं तेसिं एगपक्खेवे एगं मासियं देह ॥४८४२॥ ___ पायरियो भणति
चोयग! णिद्दयतं चिय, णेच्छंता विडसणं पि णेच्छामो।
निव छगल मेच्छ सुरकुड मताऽमताऽऽलिंप भक्खणया ।।४८४३॥ हे चोयग ! "णिद्दययं चेव णेच्छेना" विविधं डसणा विडसणा तं णेच्छामो । कह ? भण्णति - एत्थ दोहि मिच्छेहि दिटुंतं करेंति प्रायरिया
एगस्स रण्णो दो मेच्छा प्रोलग्गा, तेण रण्णा मिच्छाणं तेसि तुद्वाणं दो सुराकुडा दो य छगला दिण्णा, ते तेहिं गहिया। तत्थ एगेणं छगलो एगप्पहारेणं मारेतूणं खइओ, दोहिं तीहिं वा दिणेहिं । बितियो एक्के अंगं छेत्तु खायति, तं पि से छेदंगथामं लोणेणं अासुरादीहि वा छगणेण वा लिपइ मुत्तेण वा, एसो तं मंस खायति, सुरं च पिबंतो, एवं तस्स छगलस्स जीवंतस्सेव गायाणि छेत्तु छेतु खइयाणि, मतो य । पढमस्स एगप्पहारेण एक्को वधो, बितियस्स जत्तिएहि छेदेहि मरति तत्तिया वधा । लोगे य पावो गणिज्जति, णिद्दयया वि तस्स चेव ।। व एवं जेण पलंबादिगे एक्केको पखेवो को तस्स एक्कं मासियं, जो विडसतो खायति तस्स तत्तिया पच्छित्ता, घगचिक्कणाए य पारितावणियाए किरियाए वट्टति । विहसणा णाम प्रासादेतो थोवं थोवं खायति ॥४८४३।। किंच
अञ्चित्ते वि विडसणा, पडिसिद्धा किं मु सचेतणे दव्वे ।
कारणपक्खेवम्मि य, पढमो ततिओ य जयणाए ॥४८४४|| जं पि अचितदव्वं तत्थ वि विडसणा पडिसिद्धा रागोति काउ, किमंग पुण सचितदब्वे ? जत्थ पुण
कारणसचित्तं भक्खेंति तत्थ पढमभरोण ततियभंगेण एगो पक्खेवो कायवो ति, तिपरिरया जयणा ॥४८४४॥ तुल्ले त्ति गयं ।
१ गा० ४०२०।२ तण, इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644