Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
५२४
सभाष्य-चूणिके निशीथसूत्रे
सूत्र-१२
एयस्स सो चेव पुव्वभणितो सुत्तत्थो। सत्तेणं अण्णायं जहा कप्पति प्रामं, "भिषण" तिततिय-चउत्थेहि भंगेहि जं भावभिण्णं ! एयं सुत्तेणं अणुण्यातं, अत्थतो पडिमेहति "ण कप्पति त्ति ।" प्राह चोदकः - "तो कि सुत्ते णिबद्धं जहा कप्पति त्ति भिषण ? उच्यते -
जति वि णिबंधो सुत्ते, तह वि जतीणं ण कप्पति आमं ।
जति गेण्हति लग्गति सो, पुरिमपदणिवारिते दोसे ।।४८६१।। के पुरिमपदणिवारिता दोसा ? जे पढमसुत्ते दोसा भणिता, तेसु लग्गति ।
सुत्तं तु कारणियं, गेलन्न-ऽद्धाण अोममाईसु ।
जह णाम चउत्थपदे, इयरे गहणं कह होज्जा ॥४८६२।। गेल्लण्णद्धाणोमोदरिए वा कारणियं निरत्थयं होइ सुत्तं ।
इति दप्पतो अणाइण्णं, गेलण्णऽद्धाण अोम आइण्णं ।
तत्थ वि य चउत्थपदे, इतरे गहणं कहं होज्जा ।४८६३।। इति एयं दप्पतो गेण्हतस्स पलंब अणा इण् । ग्रहवा - "भिण्णं कप्पई" त्ति एवं पि प्रत्थे णिसिदं दव्वतो चेव, जं पुण अणुणायं सुत्तेणं एवं कारणतो। ते य कारणे इमे - गेलणकारणं एवं प्रद्धाणोमे य । एतेसु कारणेसु प्राइणं । तत्थ च उत्यभंगो, ततो तत्तियभंगो। "इतर" ति पढभबितियभगा भावतो । अभिण्णा, तेसु गहणं कहं होज्जा ? तेसु वि कारणा गहणं होज्ज ति ।। ४८६३॥
एवं भणिए चोदगाह -
पुवमभिण्णा भिण्णा, य वारिता कहमियाणि कप्पंति ।
सुण आहरणं चोदग ! ण कमती सव्वत्थ दिलैतो ॥४८६४॥
चोदगो भणति - "पुनसुत्ते तुब्भेहिं भणियं भिण्या अभण्णा य चउसु वि भंगेसु ण कप्पंति । इदाणि भणह - भावभिण्णा कप्पति कारणतो वा चउसु वि भगेसु कप्पति त्ति, ण जुत्तं भगह" ।
आयरियो भणति-जहा कप्पंति तहा सुणसु ग्राहरणं चोदग!। गुरुवयणं असुणेत्ता दप्पं असहमाणो चोदगो भणति-"ण कमति सव्वत्थ दिटुंतो"।।४८६४॥ णोदग एवाह -
जति दिद्रुता सिद्धी, एवमसिद्धी उ आणगेज्माणं ।
अह ते तेसि पसाबण, किं णु हु दिटुंततो सिद्धी ॥४६६५॥ चोदगो पायरियं उवालभति - जति अत्थाणं दिद्रुतेणं सिद्धी कज्जति तो प्राणागेज्झाणं अत्थाणं प्रसिद्धी, अह तेसि प्राणाम्रो चेव पसिद्धी किंणु हु दिटुंततो सिद्धी । “किण्णु" ति किमिति, हु एवार्थे, किमित्येवं दृष्टान्तेन अर्थसिद्धिः क्रियते। कि चान्यत्, दिद्रुतेण जं जं अप्पणो इटुं तं तं सव्वं पसाहिज्जति॥४८६६।।
कहं ? उच्यते -
कप्पम्मि अकप्पम्मि अ, दिटुंता जेण होंति अविरुद्धा। तम्हा ण तेसि सिद्धी, विहि-अविहि-विसोवभोग इव ॥४८६६।।
गा० ४७२१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,
Loading... Page Navigation 1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644