SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५२४ सभाष्य-चूणिके निशीथसूत्रे सूत्र-१२ एयस्स सो चेव पुव्वभणितो सुत्तत्थो। सत्तेणं अण्णायं जहा कप्पति प्रामं, "भिषण" तिततिय-चउत्थेहि भंगेहि जं भावभिण्णं ! एयं सुत्तेणं अणुण्यातं, अत्थतो पडिमेहति "ण कप्पति त्ति ।" प्राह चोदकः - "तो कि सुत्ते णिबद्धं जहा कप्पति त्ति भिषण ? उच्यते - जति वि णिबंधो सुत्ते, तह वि जतीणं ण कप्पति आमं । जति गेण्हति लग्गति सो, पुरिमपदणिवारिते दोसे ।।४८६१।। के पुरिमपदणिवारिता दोसा ? जे पढमसुत्ते दोसा भणिता, तेसु लग्गति । सुत्तं तु कारणियं, गेलन्न-ऽद्धाण अोममाईसु । जह णाम चउत्थपदे, इयरे गहणं कह होज्जा ॥४८६२।। गेल्लण्णद्धाणोमोदरिए वा कारणियं निरत्थयं होइ सुत्तं । इति दप्पतो अणाइण्णं, गेलण्णऽद्धाण अोम आइण्णं । तत्थ वि य चउत्थपदे, इतरे गहणं कहं होज्जा ।४८६३।। इति एयं दप्पतो गेण्हतस्स पलंब अणा इण् । ग्रहवा - "भिण्णं कप्पई" त्ति एवं पि प्रत्थे णिसिदं दव्वतो चेव, जं पुण अणुणायं सुत्तेणं एवं कारणतो। ते य कारणे इमे - गेलणकारणं एवं प्रद्धाणोमे य । एतेसु कारणेसु प्राइणं । तत्थ च उत्यभंगो, ततो तत्तियभंगो। "इतर" ति पढभबितियभगा भावतो । अभिण्णा, तेसु गहणं कहं होज्जा ? तेसु वि कारणा गहणं होज्ज ति ।। ४८६३॥ एवं भणिए चोदगाह - पुवमभिण्णा भिण्णा, य वारिता कहमियाणि कप्पंति । सुण आहरणं चोदग ! ण कमती सव्वत्थ दिलैतो ॥४८६४॥ चोदगो भणति - "पुनसुत्ते तुब्भेहिं भणियं भिण्या अभण्णा य चउसु वि भंगेसु ण कप्पंति । इदाणि भणह - भावभिण्णा कप्पति कारणतो वा चउसु वि भगेसु कप्पति त्ति, ण जुत्तं भगह" । आयरियो भणति-जहा कप्पंति तहा सुणसु ग्राहरणं चोदग!। गुरुवयणं असुणेत्ता दप्पं असहमाणो चोदगो भणति-"ण कमति सव्वत्थ दिटुंतो"।।४८६४॥ णोदग एवाह - जति दिद्रुता सिद्धी, एवमसिद्धी उ आणगेज्माणं । अह ते तेसि पसाबण, किं णु हु दिटुंततो सिद्धी ॥४६६५॥ चोदगो पायरियं उवालभति - जति अत्थाणं दिद्रुतेणं सिद्धी कज्जति तो प्राणागेज्झाणं अत्थाणं प्रसिद्धी, अह तेसि प्राणाम्रो चेव पसिद्धी किंणु हु दिटुंततो सिद्धी । “किण्णु" ति किमिति, हु एवार्थे, किमित्येवं दृष्टान्तेन अर्थसिद्धिः क्रियते। कि चान्यत्, दिद्रुतेण जं जं अप्पणो इटुं तं तं सव्वं पसाहिज्जति॥४८६६।। कहं ? उच्यते - कप्पम्मि अकप्पम्मि अ, दिटुंता जेण होंति अविरुद्धा। तम्हा ण तेसि सिद्धी, विहि-अविहि-विसोवभोग इव ॥४८६६।। गा० ४७२१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy