SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४८६१-४८७० ] पंचदश उद्देशक: जहा “कप्पति हिंसा काउं विधीए" ति पइण्णा । के हेऊ? णिरपायत्तणतो । जम्मि कज्जमाणे इह परलोगे वा आवातो ण भवति तं कप्पति । को दिटुंतो? विधि-प्रविधि-विसोपभोग इव । जहा विसं विधीए मंतपरिग्गहितं खज्जमाणं अदोसाय भवति, प्रविधीए पुण खजमाणं मारगं भवति, तहा हिंसा विधीए मंतेहिं जण्ण-जयमादीहि कजमाणा ण दुग्गतिगमणाय भवति, तम्हा णिरवायत्ता पस्सामो, हिंसा विधीए कप्पति काउं। एवं दिट्टतेण कप्पमकप्पं कज्जति, अकप्पं कप्पं कज्जति । तम्हा दिद्रुतेणं जा सिद्धी मा असिद्धिरेव ।।४८६६।। यात्माभिप्राये चोदकेनोक्ते प्राचार्याह - असिद्धी जति णाएणं, णायं किमिह उच्यते । अह ते णायतो सिद्धी, णायं किं पडिसिज्झइ ॥४८६७॥ यदि दृष्टान्तेन अर्थानामसिद्धिस्ततस्त्वया इह विषदृष्टान्तः किमुच्यते ? अह विधि-प्रविधिदृष्टान्तेन हिसार्थः त्वया साध्यते - मयोच्यमानो दृष्टान्तः किं प्रतिषिद्धयते ? ॥४८६७॥ किं च - अंधकारो पदीवेण, वज्जए ण तु अन्नहा । तहा दिटुंतिओ अत्थो, तेणेव उ विसुज्झति ॥४८६८॥ ग्राणागेज्झे अत्थे दिद्रुतो ण कमति, ण वा अस्थि दिटुंतो तेण ते प्राणा गेज्मा, जो पुण दिलृतितो प्रत्थो स तेण परिस्फुटो विसुज्झति ति अतो दिटतेण पसाहिज्जति ति ण दोसो ॥४८६८॥ किं च सुप्रीता वयं - भवता स्ववाक्येनैव दृष्टान्तेनार्थप्रसाधनमभ्युपगतमिति । किं च - एसेव य दिद्रुतो, विहि-अविहीए जहा विसमदोसं । होइ सदोसं च तहा, कज्जितर जता-ऽजत फलादी ।।४८६६॥ जो एस भवता दिटुंतो कतो मम पि एसेव दिद॒तो अभिप्पेयसुत्तत्थं साधयिस्सति । ___ कहं ? उच्यते -- जहा विसं विधीए भुज्जमाणं ग्रदोसकारयं भवति, अविधीए दोसकारयं भवति, "तह" ति एवं कज्जे जयणाए पलंबा सेविज्जमाणा हियाय भवंति, "इतरे" ति प्रकज्जे जयणाए अजयगाए वा सेवमाणा अहियाय भवति ॥४६६६॥ अण्णं च ते अणालोइऊण विसदिटुंतो कयो आयुहे दुण्णिसहम्मि, परेण वलसाहितो । वेताल इव दुज्जुत्तो, होहि पच्चगिराकरो ॥४८७०॥ जहा केणति सारीरबलदप्पुद्धतेण आयुधं गहियं, परबधाए णिसटुं । तं च दुणिसट्रू कयं जेण परो ण माधितो । तं चेव परेण गहियं, तेणेव आयुधेण सो वहितो.। ग्रहवा - अणिमहें चेव परेणं "बलसाहितं'' बलाकारेणं ति वुत्तं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy