SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४८५५-४८६० ] पचदश उद्देशकः तत्य पढम "सगडं" ति दारं जया समणे भगवं महावीरे मगधविसयाओ वीतिभयं गर पत्थितो उद्दायणस्स पव्त्रावगो तइया अंतरा साहुणो भूक्खत्ता । जत्थ भगवं प्रवासियल्लो तत्थ तिलभरियसगड प्रवासितो । वक्कतजोणि थंडिल, अतसा दिण्णा ठिती अवि छुहाए । तह विण गेण्हंसु जिणो, मा हु पसंगो सत्थहते ||४८५८ || ते तिला वक्कतजोणिया, थंडिले य ठिएल्लया । अवि य ते तिला 'विसेसेण विरहिततरा तसेहि, विसेसग्गहणं तदुत्था आगंतुगा वा तसा गत्थि, गिहत्थेहिं य दिण्णा - "भगवं ! जति कप्पंति तो घेप्पंतु इमे तिला", तह विण गेहंसु जिणो “प्रसत्थोवहय" त्ति काउं, मा पसंगं करेस्संति “तित्थकरेणं गहिय" त्ति इमं प्रलंबणं काउं । एयं प्रणाइण्णं । एस पवयणे अणुधम्मो ||४८५८|| इदाणि दह त्ति दारं - एमेव य णिज्जीवे, दहम्मि तसवज्जिते दए दिन्ने । समभो वि द्विती, जिमितासन्ना ण वाऽणुण्णा ॥ ४८५६ || तदा तत्थेव दहो णिज्जीवो ग्राउक्कायो, अवि य विसेसेण विरहिततरागो (तसेहि), थंडिल्लं च तं सव्वं, सा सव्वा पुढवी वुक्कंतजोणिग त्ति वृत्तं भवति, दहसामिणा य दिण्णं तं दगं, वि तत्थ केइ साधू तिसाभिभूता ठितिखयं करेज्जा, ण य सामी "असत्थोवहयं" त्ति काउं जाणेज्जा । "तित्थगरेण गहियं" ति मा पसंगो भविस्सति । एयं प्रणाइण्णं । एस प्रणुधम्मो पवयणे । इदाणि "भोमे" त्ति दारं - "समभो मे" त्ति पच्छद्धं । समभोम्मरुक्खवि रहिय उद (व) गश्रोदेहिकागदाल सिरविरहियं पुढवी वक्कतजोणी, अवि य विसेसेण विरहियतरागं तसेहि, प्रणावातमसंलोयं च साधू य जिमियमेत्ता, अण्णं च सत्यहतं थंडिलं णत्थि, ण पावति वा, "आसणे" त्ति भावसण्णाट्टा (सणागा) । तं चैव सत्यहयं थंडिलं असणं अवि साधू जिवितक्खयं करेज, ण य सामी श्रणुजाणेजा, मा "इमं तित्थकरेहिं प्रणुण्गायं" ति श्रसत्यहते पसंग करेज्जा । एवं प्रणाइण्णं, एस अणुधम्मो पत्रयणे ||४८५६ ॥ एस सव्वो विधी साधूण भणितो । अधवा - णिग्गंथीण वि एस चेव विधी । जतो भण्णति ५२३ - Jain Education International एसेव गमो नियमा, णिग्गंथीणं पि होइ णायव्वो । सविसेसतरा दोसा, तासं पुण गेण्हमाणीणं ||४८६०|| कंठा णर्वारिं - तासि सविसेसा पलंबेण हत्थकम्मादिणो दोसा, इमं कप्पसुत्ताभिप्पायतो भण्णति । तं च इमं कप्पस्स बितियसुत्तं - कति णिग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिण्णे पडिग्गाहित्तए । • गा० ४८५७ । २ गा० ४८५७ । ३ गा० ४८५७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy