SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५२२ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१२ कहं ? उच्यते - जहा एक्का अविरइया मुग्गछेत्ते कल्लेदाणि उलुण्हिया खायंती अच्छति जाव पहरो गयो । तं च एक्को राया पासति । तस्स कोउग्रं जायं - केत्तियं खत्तियं होज्जति, पोट्ट फालियं, दिट्ठो अप्पो फेणरसो । एवं विराहणा होज्जा, पलिमंथो वि भवति, जाव सो ताणि खायति ताव सुत्तत्येसु हाणी भवति ॥४८५४॥ पलिमंथे त्ति दारं । इदाणि "प्रणाइण्णं" ति दारं - अवि य हु सव्वपलंबा, जिणगणहरमाइएहिऽणाइण्णा । लोउत्तरिया धम्मा, अणुगुरुणो तेण तव्वज्जा ॥४८५५॥ "प्रणाइण्णा" णाम - अणासेवितं त्ति वुत्तं भवति । ते य सव्वेहि तित्थकरेहिं गोयमादिहिं य गणधरेहिं आदिसहातो जंबूणाममादिएहिं आयरिएहिं जाव संपदमवि प्रणाइण्णा, तेणं कारणेणं ते वजणिजा। आह "तो कि जं जिणेहि अणाइण्णा तो एयाए चेव प्राणाए वज्जणिज्जा ?' श्रोमित्युच्यते, लोउत्तरे जे धम्मा ते अणुधम्मा । . किमुक्तं भवति ? जं तेहिं गुरूहि चिणं चरियं आचेट्ठियं तं पच्छिमेहिं वि अणुचरियव्वं, जम्हा य एवं तम्हा तेहिं पलंबा ण सेविया, पच्छिमेहिं वि ण सेवियव्वा । अतो ते वजणिजा। वं अणुधम्मया भवति ॥४८५५॥ चोदगाह - "जइ जं जं गुरूहिं चिण्णं तं तं पच्छिमेहि अणुचरियव्वं तो तित्थकरेहिं पाहुडिया सातिज्जिता पागारततियं देवच्छंदगो पेढं च अतिसया य एहि तेहिं उवजी विउ, अम्हे वि एवं कि ण उवजीवामो ?" प्राचार्याह - कामं खलु अणुगुरुणो, धम्मा तह वि उ ण सव्वसाधम्म । गुरुणो जं तु अतिसए, पाहुडियाती समुपजीवे ॥४८५६।। सिस्साभिप्पायअणुमयत्थे "काम" सव्वं पाडियादि समुवजीवति त्ति वुत्तं भवति । खलुसद्दो विसेसणे । किं विसेसति ? ण सबहा अणुधम्मो। कहं ? उच्यते - गुरु तीर्थकरः । अतिशयास्तस्यैव भवंति नान्यस्य । अत्रानुधर्मता न चिन्त्यते । पाहुडियादि उवजीवति सो "तित्थकरजीयकप्पे" त्ति काउ अत्राप्यनुधर्मता न चिन्त्यते, तीर्थकरकल्पत्वादेव, जत्थ तित्थकरेतराणं सामण्णधम्मता तत्थ अणुधम्मो चितिजति ॥४८५६।।। तं च प्रणाइण्णे दंसिज्जति इमं - सकड दह समभोम्मे, अवि य विसेसेण विरहिततरागं । तह वि खलु अणाइण्णं, एसऽणुधम्मा पवयणम्मि ॥४८५७|| "सगड-दह-समभूमे" ति तिण्णि दारा, प्रवसेसा तिण्णि पदा, तिहिं वि दिटुंतेहिं उपसंघारेयवा । ४८५७ १ गा० ४८४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy