Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
भाष्यगाथा ४८५५-४८६० ]
पचदश उद्देशकः
तत्य पढम "सगडं" ति दारं जया समणे भगवं महावीरे मगधविसयाओ वीतिभयं गर पत्थितो उद्दायणस्स पव्त्रावगो तइया अंतरा साहुणो भूक्खत्ता । जत्थ भगवं प्रवासियल्लो तत्थ तिलभरियसगड प्रवासितो ।
वक्कतजोणि थंडिल, अतसा दिण्णा ठिती अवि छुहाए ।
तह विण गेण्हंसु जिणो, मा हु पसंगो सत्थहते ||४८५८ ||
ते तिला वक्कतजोणिया, थंडिले य ठिएल्लया । अवि य ते तिला 'विसेसेण विरहिततरा तसेहि, विसेसग्गहणं तदुत्था आगंतुगा वा तसा गत्थि, गिहत्थेहिं य दिण्णा - "भगवं ! जति कप्पंति तो घेप्पंतु इमे तिला", तह विण गेहंसु जिणो “प्रसत्थोवहय" त्ति काउं, मा पसंगं करेस्संति “तित्थकरेणं गहिय" त्ति इमं प्रलंबणं काउं । एयं प्रणाइण्णं । एस पवयणे अणुधम्मो ||४८५८||
इदाणि दह त्ति दारं -
एमेव य णिज्जीवे, दहम्मि तसवज्जिते दए दिन्ने ।
समभो वि द्विती, जिमितासन्ना ण वाऽणुण्णा ॥ ४८५६ ||
तदा तत्थेव दहो णिज्जीवो ग्राउक्कायो, अवि य विसेसेण विरहिततरागो (तसेहि), थंडिल्लं च तं सव्वं, सा सव्वा पुढवी वुक्कंतजोणिग त्ति वृत्तं भवति, दहसामिणा य दिण्णं तं दगं, वि तत्थ केइ साधू तिसाभिभूता ठितिखयं करेज्जा, ण य सामी "असत्थोवहयं" त्ति काउं जाणेज्जा । "तित्थगरेण गहियं" ति मा पसंगो भविस्सति । एयं प्रणाइण्णं । एस प्रणुधम्मो पवयणे ।
इदाणि "भोमे" त्ति दारं - "समभो मे" त्ति पच्छद्धं । समभोम्मरुक्खवि रहिय उद (व) गश्रोदेहिकागदाल सिरविरहियं पुढवी वक्कतजोणी, अवि य विसेसेण विरहियतरागं तसेहि, प्रणावातमसंलोयं च साधू य जिमियमेत्ता, अण्णं च सत्यहतं थंडिलं णत्थि, ण पावति वा, "आसणे" त्ति भावसण्णाट्टा (सणागा) । तं चैव सत्यहयं थंडिलं असणं अवि साधू जिवितक्खयं करेज, ण य सामी श्रणुजाणेजा, मा "इमं तित्थकरेहिं प्रणुण्गायं" ति श्रसत्यहते पसंग करेज्जा । एवं प्रणाइण्णं, एस अणुधम्मो पत्रयणे ||४८५६ ॥ एस सव्वो विधी साधूण भणितो ।
अधवा
-
णिग्गंथीण वि एस चेव विधी । जतो भण्णति
५२३
-
Jain Education International
एसेव गमो नियमा, णिग्गंथीणं पि होइ णायव्वो ।
सविसेसतरा दोसा, तासं पुण गेण्हमाणीणं ||४८६०|| कंठा
णर्वारिं - तासि सविसेसा पलंबेण हत्थकम्मादिणो दोसा, इमं कप्पसुत्ताभिप्पायतो भण्णति । तं च इमं कप्पस्स बितियसुत्तं -
कति णिग्गंथाण वा निग्गंथीण वा आमे तालपलंबे भिण्णे पडिग्गाहित्तए ।
• गा० ४८५७ । २ गा० ४८५७ । ३ गा० ४८५७ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644