Book Title: Agam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Author(s): Amarmuni, Kanhaiyalal Maharaj
Publisher: Amar Publications
View full book text ________________
सभाष्य- चाणके निशीथसूत्रे
[ सूत्र - १२
प्रणेण वि उच्छुकरणं कथं, सो विवरीतो भणियव्वो । खादियादि सव्वं कतं । जे. य गोणादी पडंति ते तहा उत्रासेति जहा अण्णे विण ढुक्कंति । एस पसत्थो || ४८४८|| एयदिट्ठतस्स इमो उवणयो -
५२०
को दोसो दोहिं भिण्णे, पसंगदोसेण णरुई भत्ते । भिण्णाभिण्गग्गहणे, ण तरति सजिए वि परिहरितुं ॥ ४८४६ ||
जो गिद्धमा तित्थकरवयणं करेंतो पलंबे घेत्तुकामो भणेत्ता " को दोसो" त्ति दोहि दव्वभावभिण्णगहणं करेति पुणां पुणो तेण पलंबभोगरसपसंगेण पच्छा तेहि अलब्भमाणेहि भत्ते गरुती ता "भिण्णा भिण्णे" ति जे भावतो भिण्णा दव्वतो प्रभिष्णा ते गेण्हति, जाहे तं पिण लब्भति ताहे पलंबर महि गिद्धो न तरति सजीए वि परिहारिउं, विणस्सति य संजमजीवियाम्रो, जहा सो उच्छुकरणका सगो । सोय कासगो एगभवियं मरणं पत्तो एवं इमो वि अगाई जातियव्वमरियव्वाई पावति । एस ग्रप्पसत्यो
उवण
॥४८४६.
इमो पसत्थो उवणप्रो जहा तेणं कासगेणं ते गोणादी त्रासिता रक्खितोय छेत्तो इहलोइयाणं कामभोगाणं अभागी जाओ । एवं केणइ सिस्सेणं दोहि वि भिष्णं पलंबं प्राणितं प्रायरियागं चालोइयं ति, तेहि आयरिएहि णिसट्टं चमदित्ता
-
छड्डावित-कदंडे, ण क्कमति मती पुणो वि तं घेत्तुं । णय वट्टति गेही से, एमेव अणंतकाएं वि ॥४८५०१
छड्डावितो ते लंबे, पच्छित्तडंडो य से दिण्णो, ताहे तस्स छड्डावियकयडंडस्स मती ण कमति पुणोवितं घेत्तुं ण वि से गेधी वट्टति पलंबेसु, जातितन्त्रमरियव्वाणि य ण पावति । एवं परिते भणियं । " एमेव अनंतकाए वि" त्ति एतेण चेत्र कारणं प्रणते गुरुगं पच्छितं दिज्जति ॥ ४८५० । “उच्छुकरणे" गतं । दाणि "महिड्डियदितो"
-
कण्णतेपुरमोलोणेण णिवारितं जह विणङ्कं ।
दारुभरो य विलुत्तो, णगरद्दारे अवारेंतो ||४८५१ ॥
महिड्डितो णाम राया । तस्स कण्णतेपुरं । तं वायायणेहिं प्रोलोएंतं ण को विवारेति । ता ते संगेणं णिग्गंतुमाढत्ताप्रो, तह विण को तिवारेति । पच्छा विडपुरिसेहिं समं चालावं काउमाढत्ता, एवं वारिज्जती श्री विट्ठायो ।
" दारुभरदिट्टंतो" एगस्स सेट्ठिस्स दारुमरिया भंडा पविसंती, णगरदारे एगं दारु "स पडियं" ति तं चेडरूवेण भंडीओ चेव गहिय, तं प्रवारिज्जमाणं पामिता सव्त्रो दारुभरो विलुत्तो णं ||४८५१ ॥ एते अपसत्था ।
इमे पसत्था
-
Jain Education International
बिति एणोलोएंती, सव्वा पिंडेतु तालिता पुरतो । भयजणणं सेसाण वि, एमेव दारुहारी वि ॥ ४८५२॥
१ गा० ४८४५। २ गा० ४८४५ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644