SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चाणके निशीथसूत्रे [ सूत्र - १२ प्रणेण वि उच्छुकरणं कथं, सो विवरीतो भणियव्वो । खादियादि सव्वं कतं । जे. य गोणादी पडंति ते तहा उत्रासेति जहा अण्णे विण ढुक्कंति । एस पसत्थो || ४८४८|| एयदिट्ठतस्स इमो उवणयो - ५२० को दोसो दोहिं भिण्णे, पसंगदोसेण णरुई भत्ते । भिण्णाभिण्गग्गहणे, ण तरति सजिए वि परिहरितुं ॥ ४८४६ || जो गिद्धमा तित्थकरवयणं करेंतो पलंबे घेत्तुकामो भणेत्ता " को दोसो" त्ति दोहि दव्वभावभिण्णगहणं करेति पुणां पुणो तेण पलंबभोगरसपसंगेण पच्छा तेहि अलब्भमाणेहि भत्ते गरुती ता "भिण्णा भिण्णे" ति जे भावतो भिण्णा दव्वतो प्रभिष्णा ते गेण्हति, जाहे तं पिण लब्भति ताहे पलंबर महि गिद्धो न तरति सजीए वि परिहारिउं, विणस्सति य संजमजीवियाम्रो, जहा सो उच्छुकरणका सगो । सोय कासगो एगभवियं मरणं पत्तो एवं इमो वि अगाई जातियव्वमरियव्वाई पावति । एस ग्रप्पसत्यो उवण ॥४८४६. इमो पसत्थो उवणप्रो जहा तेणं कासगेणं ते गोणादी त्रासिता रक्खितोय छेत्तो इहलोइयाणं कामभोगाणं अभागी जाओ । एवं केणइ सिस्सेणं दोहि वि भिष्णं पलंबं प्राणितं प्रायरियागं चालोइयं ति, तेहि आयरिएहि णिसट्टं चमदित्ता - छड्डावित-कदंडे, ण क्कमति मती पुणो वि तं घेत्तुं । णय वट्टति गेही से, एमेव अणंतकाएं वि ॥४८५०१ छड्डावितो ते लंबे, पच्छित्तडंडो य से दिण्णो, ताहे तस्स छड्डावियकयडंडस्स मती ण कमति पुणोवितं घेत्तुं ण वि से गेधी वट्टति पलंबेसु, जातितन्त्रमरियव्वाणि य ण पावति । एवं परिते भणियं । " एमेव अनंतकाए वि" त्ति एतेण चेत्र कारणं प्रणते गुरुगं पच्छितं दिज्जति ॥ ४८५० । “उच्छुकरणे" गतं । दाणि "महिड्डियदितो" - कण्णतेपुरमोलोणेण णिवारितं जह विणङ्कं । दारुभरो य विलुत्तो, णगरद्दारे अवारेंतो ||४८५१ ॥ महिड्डितो णाम राया । तस्स कण्णतेपुरं । तं वायायणेहिं प्रोलोएंतं ण को विवारेति । ता ते संगेणं णिग्गंतुमाढत्ताप्रो, तह विण को तिवारेति । पच्छा विडपुरिसेहिं समं चालावं काउमाढत्ता, एवं वारिज्जती श्री विट्ठायो । " दारुभरदिट्टंतो" एगस्स सेट्ठिस्स दारुमरिया भंडा पविसंती, णगरदारे एगं दारु "स पडियं" ति तं चेडरूवेण भंडीओ चेव गहिय, तं प्रवारिज्जमाणं पामिता सव्त्रो दारुभरो विलुत्तो णं ||४८५१ ॥ एते अपसत्था । इमे पसत्था - Jain Education International बिति एणोलोएंती, सव्वा पिंडेतु तालिता पुरतो । भयजणणं सेसाण वि, एमेव दारुहारी वि ॥ ४८५२॥ १ गा० ४८४५। २ गा० ४८४५ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy