________________
3
भाष्यगाथा ४८४२-४८४८]
पंचदश उद्देशक: "रागद्दोसे अणंतकायस्स वजण" त्ति दारं -
पायच्छित्ते पुच्छा, 'करण महिड्डि दारुभरथली य दिद्वंतो
चउत्थपयं च विकडु, पलिमंथो चेव णाइणं ॥४८४५॥ "पायच्छित्ते पुच्छा'' अस्य व्याख्या -
चोदेति अजीवत्ते, तुल्ले कीस गुरुगो अणंतम्मि ।
कीस य अचेयणम्मि य, पच्छित्तं दिज्जती दव्वे ॥४८४६।। "पुच्छ' त्ति वा “चोदण" ति वा एगर्दै ।
चोदगो वदेति - ततियच उत्थेसु भंगेसु परित्ते य अणंते य तुल्ले अजीवत्ते, किं कारणं परित्ते मासलहुं अणं ते मासगुरु ? किं वा परित्ते अणंते वा अचेयणे दव्वे पच्छितं दिज्जति ?
अण्णं च रागदोसी भवंतो । जं अचेयणे परिते मासलहुं देह, एत्थ भे रागो । जं च अचेयणे प्रणेते मासगुरु देह, एत्थ भे दोसो ॥४८४६॥ __ जं चोदियं “कीस" परित्ते लहगो अणते गुरुगो, “जं च रागदोसी" एत्थ उत्तरं इमं
सादु जिणपडिकुट्ठो, अणंतजीवाण गायणिफण्णो ।
गेही पसंगदोसा, अणंतकाए अओ गुरुगो॥४८४७॥ अणंतवणस्सति-जीवाणं जं गायं तं अणंतजीवेहि णिप्फण्ण, तं च परित्तवणस्सतिसमीवातो "सादु" , ति सुस्वादतरं, तहा जिणेहिं पडिसिद्ध । कहं ? उच्चते - जेण कारणे विमुद्धं परित्तं घेत्तव्वं । किं च अणंतवणस्सतीसु सुस्वादुतर इति अधिगरागे धी भवति, गेहिपसगे य अधिकतर। रागदोसा भवंति । इत्यतो अणते अधिकतरं पच्छित्तं । दव्वाणुरूवग्रो य देंतस्स रागद्दोसा वि ण भवंति।।४८४७॥"पुच्छ' त्ति दारं गतं ।
जं च चोदितं “कीस अचित्ते पच्छित्तं देह", एत्थ उत्तर-प्रणवत्थपसंगवारणाणिमित्तं सजीवपरिरक्खणाणिमित्तं च ।
पायरिया उच्छुकरणेणं महिड्डिएणं दारुभर थलिए य दिटुंतं करेंति। एत्थ पढमं "उच्छुकरणदिद्रुतो -
ण वि खातियं ण वि वयी, ण गोण-पहियातिए णिवारेति ।
इति करणभईछिन्ने, विवरीय पसत्थुवणतो तु ॥४८४८॥ एगेण कुडुबिणा उच्छुकरणं रोवितं, तस्स परं तेण ण वि खातिया खता, णा वि वतीए पलियं, णावि गोणादी वारेति, णावि पहिया खायंते वारेति, ताहे अवारिज्जमाणेहिं गोणादीहिं तं सव्वं उच्छादियं, इतिसद्दो एवऽत्थे, एवं करेंतो उच्छुकरणंभतीते छिण्णो। "भती" णाम भयगाणं कम्मकराणं ति वुत्त भवति । जं च पराययं छत्तं वारेंतेण वुत्तं एत्तियं ते दाहंति तं पि दायव्वं, एवं सो उच्छुकरणे विणढे मूले छिण्णे जं जस्स देयं तं अतो बद्धो विणट्टो य ।
१ गा० १३१ । २ उच्छुकरण, इति बृहत्कल्पे गा० ६८५। ३ दारुथली, इति बृहत्वल्पे गा० ६८५ । ४ गा० ४८४५ । ५ गा० ४८४५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org