SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ एय पिजहा कव सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१२ चउत्थभंगे अणेगगहण-प्रणेगपक्खेवेसु पत्तेयं प्रणेगा मासिया भवति । । गहण-पक्खेव-णिप्फण्णां पच्छित्तं जाणति दोसे य तहा गीग्रो वि जाणति। ॥४८४१॥ "गहणे" त्ति दारं गतं, इदाणि ""तुल्ले त्ति दारं पडिसिद्धा खलु लीला, वितिए ततिए य तुल्लदव्वेसु । णिद्दयता वि हु एवं, बहुधाए एगपच्छित्तं ॥४८४२॥ चोदगो भणति - "बितिप्रभंगे एगफलस्स गहियस्स बहूण वा जुगवं गहियाण बहुवारा पक्खित्तं काउं बहूणि मासियाणि देह, जं च ततियभंगे बहूणि २वणप्फलादीणि घेत्तुं छेत्तुं वा अणेगगहणे अणेगमासियाण दाणं तं सुंदरं, जं एत्थ चेव एक्को पक्खेवो त्ति काउं एगं मासियं देह एयं मे अणिटुं भवति, तुल्लदब्वेसु विसमा सोधी । मण्णं च मे इमं पडिभाति तुब्भे लीला - “पडिसेहणिमित्तं पच्छित्तं देह, ण उ जीवघाउ ति काउं । अण्णं च एवं तुझं गिद्दयया भवति, जं.बहूणि छित्तुं तेसिं एगपक्खेवे एगं मासियं देह ॥४८४२॥ ___ पायरियो भणति चोयग! णिद्दयतं चिय, णेच्छंता विडसणं पि णेच्छामो। निव छगल मेच्छ सुरकुड मताऽमताऽऽलिंप भक्खणया ।।४८४३॥ हे चोयग ! "णिद्दययं चेव णेच्छेना" विविधं डसणा विडसणा तं णेच्छामो । कह ? भण्णति - एत्थ दोहि मिच्छेहि दिटुंतं करेंति प्रायरिया एगस्स रण्णो दो मेच्छा प्रोलग्गा, तेण रण्णा मिच्छाणं तेसि तुद्वाणं दो सुराकुडा दो य छगला दिण्णा, ते तेहिं गहिया। तत्थ एगेणं छगलो एगप्पहारेणं मारेतूणं खइओ, दोहिं तीहिं वा दिणेहिं । बितियो एक्के अंगं छेत्तु खायति, तं पि से छेदंगथामं लोणेणं अासुरादीहि वा छगणेण वा लिपइ मुत्तेण वा, एसो तं मंस खायति, सुरं च पिबंतो, एवं तस्स छगलस्स जीवंतस्सेव गायाणि छेत्तु छेतु खइयाणि, मतो य । पढमस्स एगप्पहारेण एक्को वधो, बितियस्स जत्तिएहि छेदेहि मरति तत्तिया वधा । लोगे य पावो गणिज्जति, णिद्दयया वि तस्स चेव ।। व एवं जेण पलंबादिगे एक्केको पखेवो को तस्स एक्कं मासियं, जो विडसतो खायति तस्स तत्तिया पच्छित्ता, घगचिक्कणाए य पारितावणियाए किरियाए वट्टति । विहसणा णाम प्रासादेतो थोवं थोवं खायति ॥४८४३।। किंच अञ्चित्ते वि विडसणा, पडिसिद्धा किं मु सचेतणे दव्वे । कारणपक्खेवम्मि य, पढमो ततिओ य जयणाए ॥४८४४|| जं पि अचितदव्वं तत्थ वि विडसणा पडिसिद्धा रागोति काउ, किमंग पुण सचितदब्वे ? जत्थ पुण कारणसचित्तं भक्खेंति तत्थ पढमभरोण ततियभंगेण एगो पक्खेवो कायवो ति, तिपरिरया जयणा ॥४८४४॥ तुल्ले त्ति गयं । १ गा० ४०२०।२ तण, इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy