SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४८३३-४८४१] पंचदश उद्देशक: ५१७ सो प्राहारो छहि वि काएहिं णिप्फःजति त्ति तम्हा छह वि पुढविकायादियाण माणुपुवीए गहणं कि ण कयं ?। आयरियो भणति- तम्मि प्राहारे वणम्यतीर पाधण्णं, पाहारे वणस्सती बहुतरो गच्छति, वणस्सतिकाएण य सुहं आहारो णिप्फजति. अण्णेहिं काएहिं तहां ण सक्कति, एतेण कारणेण कमो ण कतो ॥४८३७। खेत्ततो गतं । इदाणि 'कालतो उप्पल-पउमाई पुण, उण्हे छूढाणि जाम ण धरेंति । मोग्गरग-जूधिता उ, उण्हे छूढा चिरं होति ॥४८३८॥ छूट त्ति उण्हे ठिया, जामो ति पहरमेतं कालं, "ण धरेंति" न जीवतीत्यर्थः । "मोग्गर" त्ति - मगदतिपुष्पा जूहिगपुष्पा य उण्हजोणिगत्तणो उण्हे ठिया वि चिरं जाव धरेंति ।। अधवा- 'मोग्गर" त्ति पुष्पा जूहिगा एते ण य त्ति वुत्तं भवति ॥४८३८॥ मगदंतियपुप्फाई, उदए छूढाणि जाम ण धरेंति । उप्पल-पउमाई पुण, उदए छूढा चिरं होति ॥४८३६॥ कंठ्या ___ कालतो गतं । . इदाणि भावतो पत्ताणं पुष्फाणं, सरदुफलाणं तहेव हरिताणं । बेटम्मि मिलातम्मी, णायव्वं जीवविप्पजढं ॥४८४०॥ पत्तस्स पुप्फस्स सरदुफलस्स य बेंटे मिलाणे जीवविप्पजढं ति णायव्यं । ज तरुणं प्रबद्धट्ठियं बद्धट्टियं वा जाव कोमलं ताव सग्दुप्फलं भणति, वत्थुलादि हरियं भण्णति । __ अहवा - सव्वो चेव वणस्सती कोमलो हरितावत्थो भण्णति । सो वि मूलणाले मिलाणे णायचो, "जीवविप्पजढो" ति - भावमिणमित्यर्थः ॥४८४०॥ भावतो गतं । चउव्विहे जाणणेत्ति दारं गतं । इदाणि "गहण" त्ति दारं चउभंगो गहण पक्खेवए य एगम्मि मासियं लहुगं । गहणे पक्खेवम्मि य, होंति अणेगा अणेगेसु ॥४८४१॥ एक्को गहो एक्को पक्खेवो । । एक्को गहो प्रणेगे पक्खेवा । प्रणेगे गहा एकको पक्खेवो ३ । प्रणेगे गहा अणेगे पक्खेवा ४ (क) । लंबणेण ।। गाहा ॥ वयणे पक्खेवो भवति । अचित्तवणस्सतिकाए पढमभंगे गहणपक्खेवेसु पत्तेयं मासियं भवति । बितियभंगे एगगहणे मासियं, पक्खेवट्ठाणे जत्तिया पक्खेवा तत्तिया मासलहू । ततियभंगे जत्तिया गहणा तत्तिया मासिया, पक्खेवे एक्को मासो । १ गा. ४८१७ । २ गा० ४८१७ । ३ भावभिन्नं तु इति पूनासत्कमूल भाष्यप्रती। ४ गा० ४८२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy