SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५१६ इमं 'खेत्ततो - जोयस तु गंता, Sणाहारेणं तु भंडसंकंती | वाता - ऽगणि-धूमेहिं, विद्वत्थं होति लोणादी ||४८३३ ॥ श्रादिसद्दतो इमो केयी पद्धति - 'गाउयसय" गाहा, जाव जोयणसयं गच्छति ताव प्रतिदिनं विध्वंसमाणं सव्वहा विद्धमति, जोयणसतातो परेण प्रचित्तं सव्वहा भवति । भावहं चित्तं भवति” ? चोदगाह - प्राचार्याह - "प्रणाहारे" ति जस्स जं प्रधारणं तं ततो वांच्छिण्णं, आहारविच्छेदा विसमागच्छति, जहा पुढवीग्रो वोच्छिष्णं लोगादी, तं च लोणादी जोयजसयमगयं पि सद्वाणे अंतरे वा विद्धसति, भंडसंकंतीए पुव्वभायणातो प्रण्णम्मि भायगे संकामिज्जति, भंडसालातो वा ग्रण्णभंडसाल कामिति, वातेण श्रातवेण वा भत्तघरे वा अगणिगिरोहेण वा धूमेण ॥। ४८३३॥ सभाष्य- चूर्णिके निशीथसूत्रे हरियाल मणोसिलं, पिप्पली य खज्जूरमुद्दिया अभया । इणमणाइण्णा, ते वि हु एमेव णायव्वा ||४८३४॥ - हरितालमोमिला जहा लोगं । ' प्रभय" त्ति हरीतकी। एते पिप्पलिमादिणो जोणसतातो प्रागया विजे हरीत किमादिशो प्रतिष्णा ते घेप्पति, खज्जूरादओ प्राइम त्ति न घेप्पति ||४८३४ ॥ इमं सव्वेसि सामण्ण परिणामकारणं - रुहरुहणे, णिसियण गोणादिणं च गातुम्हा भुम्माहारच्छेदो, उवक्कमेणेव रिणामो || ४८३५ ।। पुणो चोदगाह १ गा० ४८१७ । सगडे गोणगादिपट्टीय प्रारुभेज्जमाना उरुभिज्जमाणा य, तहा भरगादिसु मणुया गिसीयंति तेमि गातुम्हाए, तहा गोणादियाण गनुहाए जो जम्स आहारो भोमादितो तेण य वोच्छिष्णं । "उवक्कमो" गाम-किं चि सकायसत्यं किचि परकायसत्यं तदुभयं कि चि. जहा लवणोदग मधुरोदगस्स सकायसत्यं, परकायो अग्गी, उदगस्स उभयं मट्टितोदगं सुद्धोदगस्स, एवमादिसचिनाग परिणामकारणानि ।।४ ३२ ।। चोदेती वणकाए, पगते लोणाइयाण किं ग्रहणं । आहारे अहिगारो, तदुवकारी ओ गहणं ||४८३६|| चोदगो भणति - " पलंबादिवणस्सतीए पत्थुए लोणादिपुढविकायस्स कि ग्रहणं कज्जति" ? Jain Education International आयरियो भणति - मए अहत्य पलंबा पगता, तस्स य आहारस्स लोग उनकारि भवति तेगं तहां कज्जति ॥ ८६६ ।। सूत्र - १२ 1 छहि णिप्पज्जति सो उ, तम्हा खलु श्रणुपुव्वि किं ण कता । पाहाणं बहुयत्तं, णिष्फजति सुहं न तो ण कसो ||४८३७|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy