SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४८२५-४८३२ ] पंचदश उद्देशकः तत्थ 'दब्वतो ताव लक्खणेणं कहं जाणति प्रणतं परित्तं वा ? अतो भण्णति - गूढसिरागं पत्तं, सच्छीरं जं च होइ णिच्छीरं । जंपि य पणट्ठसंधि, अणंतजीवं वियाणाहि ॥४८२७|| गूढा गुप्ता प्रणुवलक्खा, छिरा णाम हारुणिता पण्णस्स तं सच्छीरं भवति जहा थूभगस्स, अच्छीरं वा भवति जहा पण्णस्स, जति य तं पण्णं पणट्ठसंघि, संधि णाम जो पण्णस्स मज्झे पासलतो पुट्टीवंसो ति वुत्तं भवति । एवमादिलक्खणेहिं जुत्तं पण्णं प्रणतजीवं णायव्वं । इमं मूलखंधपण्णादियाण सब्वेसि प्रणतलक्खणं।।४८२७।। चक्कागं भज्जमाणस्स, गंठी चुण्णघणो भवे । पुढविसरिसभेदेण, अणंतजीवं वियाणाहि ॥४८२८॥ जस्स चक्कागारो भंगो “समो" ति वुत्तं भवति, भज्जमाणं वा सदं करेति, "चक्कि" त्ति-- जस्स य प्रल्लगादिगंठीए भेयो चुणघणसमायो भवति, चुणो णाम तंदुलादिषुण्णो, घणीकृतो - लोलीकृत इत्यर्थः । सो भिज्जमाणो सतषा भिज्जति ण य तस्स हीरो भवनि, कि च -- जस्स य पुढविसरिसभेदो। एवमादिलक्खणेहि मतजीवो वणस्मती गायबो, सेसो परित्तो शाययो ।।४८२८।। इमं मूलस्म परित्ताणतलक्षणं - जस्स मूलस्स भग्गस्स, समो भंगो पदीसती । अणंतजीवे हु से मूले, जे याऽवऽण्णे तहाविहे ।।४८२६॥ समो भगो - हीरविरहित इत्यर्थः, जो वि अण्णो कदखंधादिपो तुल्ललक्खणो सो वि प्रगत जीवो. णायचो ।।४।२६।। जस्स मूलस्स भग्गस्स, हीरो मज्झे पदिस्सती । परित्तजीवे हु से मूले, जे यावष्णे नहाविहे ॥४८३०॥ हीरो णाम अंसी, जहा वंसस्स दीसति ।।४८३०।। इमं छल्लोए अणतलक्षण - जस्स मूलस्स 'सारातो, छल्ली बहलतरी भवे । अणंतजीवा उ सा छल्ली, जा यावण्णा तहाविहा ।।४८३१।। मारो कटुं, तस्स समीवातो छल्ली बहलतरिनि जहतरी जहा सत्तावरीए सा प्रणंतजीवा छल्ली। कर्टी परित्तजीव ॥४८३१।। जस्स मूलस्स सारातो, छल्ली तणुतरी भवे । परित्तजीवा उ सा छल्ली, जा यावण्णा तहाविहा ।।४८३२॥ कंठा । एवं दवतो सुतधरो केवली य दो वि पाणदेति ॥४८३२।। . १ गा० ४८२१ । २ कट्ठातो, इति बृहत्कल्पे गा० ६७१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy