SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ MY सभाष्य-चूणिके निशीथसूत्रे मित्र-१२ कहं ? उच्यते- चोद्दसपुब्वी चोद्दसपुब्बिस्स किं तुल्ले, कि होणे, किं प्रभहिते ? जइ तुल्ले तो तुल्लत्तणो गस्थि विसेसो । अध हीणो तो जस्स हीणो तस्स तं नाणं ततो अणंत-भागहीणे वा असंखेज्ज-भागहीणे वा संखेज्जभागहीणे वा संखेज-गुणहीणे वा असंखेज्ज-गुणहीणे वा अणंत-गुणहीणे वा । अह अब्भहितो अणंत-भागभहिए वा असंखेज्ज-भागब्भहिए वा संखेज्ज-भागमहिए वा संखिज. गुणब्भहिए वा असंखेज-गुणब्भहिए वा अणंत-गुणब्भहिए वा, तेण कारणेण णजते । तुसद्दो कारणावधारणे । पण्णवणिज्जाण भावाणं अणंत नागो जं सुत्तं वदृति ति जं वुत्तं तं चोद्दमपुवीण छट्ठाणपडियत्तगतो फुडं जातं ॥४८२४॥ चोदगाह- "णगु चोद्दसपुब्बीणं अभिण्णचोद्दसपुवित्तणतो छट्ठाणं विरुज्झति' ? प्राचार्याह अक्खरलंभेण समा, ऊणऽहिया होंति मतिविसेसेहिं । ते वि य मतीविसेसा, सुतणाणऽभंतरे जाण ॥४८२॥ सुयनाणावरणिज्जस्स देसघाती फडुगाणं खतोवसमेण अक्खरलंभो भवति, ते च अभिण्णचोद्दसपुवीण अक्सरलाभफड्डा य प्रायो समा खोवसमं गता तेण ते अभिण्ण चोद्दसपुब्बी अक्खरलाभेण समा भवंति । सव्वक्खरसुयलभे वि उवरि सुयनाणसंभवतो उवरुवरि देसघातिफड्डा अ सुयनाणावरणिज्जस्स षयोवसमं गच्छंति, ते य सुत्तनिबद्धपयत्थेसु जस्स थोवतरा वयोवसमं गता सो सव्वक्खरलंभोवरि सुयालं. भणमतिविसेसेण ऊणतरो भवति, बहुतरा पुण जस्स खग्रोवसमं गता सो मतिविसेसेण प्रघियतरो भवति, ते य मतिविसेसा सुप्रणाणप्रभंतरे भवति । कथं ? उच्यते-जतो सुयनाणाधारसमुट्ठिया ते, भणियं च- ण मती सुयं तप्पुब्वियं" ति, तण ते मतिनाणं ताव ण भवंति, प्रोहि-मणपज्जव-केवलभेदा वि ण भवंति, परोक्खणाणत्तगयो, जम्हा ते सुयनाणसमुट्टिया सुयनाणतणग्रो य तम्हा सुयनाणन्भनरा ते । ___ एवं जे अपण्णवणिज्जाणं अणंतगुणा ते य सुयकेवलिस अविसयत्था, केवलिस्स विसयत्था । प्रतो भण्णति - केवली सुयकेवलिहितो अशंतगुणं जाणति ॥४८२५॥ जं वुत्तं "पण्णवणाए तुल्ला" तं कहं ? उच्यते केवलविण्णे अत्थे, वतिजोगेणं जिणो पगासेति । सुयनाणकेवली वि हु, तेणेवऽत्थे पगासेति ॥४८२६।। जिणो केवली, सो केवलणाणेण विष्णति, विष्णाए प्रत्ये सुयणाणाभिलावेण वा जोगप्पयुत्तेण अधवादव्वसुतेण अत्थे पगासेति । चोद्दसपुव्वी सुयनाणकेवली, हुशब्दो यस्मादर्थे, तेणेव सुयनामेण वा जोगपयुत्तेण प्रत्ये पगासेति । एवं पण्णवणाए तुल्ला । एतेण कारणेणं जहा केवली दवादिजुत्तं परित्ताणतं जाणति तहा गीयो वि जाणति ।।४८२६॥ १ न.मई सुयपुब्विया, इति नंदीसुते मू० २४ । २ गा० ४८२२ । ३ सुयनाणेणं जिणो पगासेइ, इति बृहत्कल्पे गा०.६६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy