SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५१३ भाष्यगाथा ४८१९-४८२४] पचदश उद्देशकः "चउविहजाणणे" त्ति अस्य व्याख्या - सव्वं नेयं चउहा, तं वेइ त्ति जहा जिणो तहा गीओ। चित्तमचित्तं मिस्सं, परित्त-ऽणंतं च लक्खणो ॥४८२१॥ सव्वमिति अपरिसेसं चउविधं - दध्वतो खेत्ततो कालो भावनो य । तं पण्णवणं पडुच्च जहा केवली ब्रवते तहा गीयत्थो वि । अहवा-तं वेत्ति, जहा जिणो जाणइ तहा गीयत्थो वि जाणइ इमेण सचित्तादिलक्खणभेदेण । इहं पुण पलंबाधिकारातो जहा केवली सचित्तं जाणति, अचित्तं मीसं वा परित्तणतं वा सचित्तादिलक्खणाणि वा परूवेति, तहा सुअधरो वि सुताणुसारेणं सचित्तलक्खणेण सचित्तं जाणति पण्णवेइ य, एवं अचित्तमीसरिताणता वि लक्खणतो जाणति परूवेति य ॥४८२१।। चोदगाह - "णणु केवली भिण्णतमो सब्वण्णू सुप्रकेवली, छउमत्थो असवण्णू । जो य असवण्णू स कहं केवलीतुल्लो भण्णति" ? आचार्य प्राह - काम खलु सव्वण्ण , णाणेणऽहिगो दुवालसंगीतो। पण्णत्तीए तुल्लो, केवलनाणं जतो मूअं ॥४८२२॥ चतुर्दशपूर्वधारिज्ञानात् केवलज्ञानिन अधिकतरज्ञानसंभवाच्चोदकाभिप्रायसमर्थनाभिप्रायेण, कामशब्दप्रयोगः। अहवा- प्राचार्येण चोदकाभिप्रायोऽवघृत इत्यतो "काम" शब्दप्रयोगः । खलु पूरणे 'तुल्यत्वे वा, प्रन्यूनत्वविशेषप्रदर्शने । “पणतीए तुल्ल" त्ति केवली सुअकेवली य पण्णवणं पडुच्च तुल्ला, जेण केवली चि सुयणाणेण पण्णवेति, केवलनाणं जतो मूग्रं ति ।।४८२२।। "केवली दुवालसंगीतो केत्तिएण अधिगो, कहं वा पण्णवणाए तुल्लो" त्ति । अतो भण्णति - __पण्णवणिज्जा भावा, अणंतभागे उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अणंतभागो सुयनिबद्धो ॥४८२३॥ भावा दुविधा-पण्णवणिज्जा अपण्णवाणिज्जा ! पण्णबणिज्जा अभिलप्पा, इतरे अणभिलप्पा । दो वि रासी अणंता, तहावि विसेसो अत्यि - अणभिलप्पाणं भावाणं अणंतगभागे पण्णवणिज्जा भावा । पण्णवणिज्जा णाम जे पण्णवेउं सक्कंति, छउमत्यो वा बुद्धीए घेत्तुं सक्केति, एयविवरीया प्राण्णवणिज्जा । तेसि पि पण्णवणिज्जाणं जो अणंत इमो भागो सो दुवालसंगसुतगिबंधेण गिबद्धो ॥४८२३।। चोदगाह – “कहं एयं जाणियब्वं जहा पणवाणिज्जाणं प्रणतमागो सुअणिबंधो' ? उच्यते जं चोदसपुव्वधरा, छट्ठाणगता परोप्परं होंति ! तेण उ अणंतभागो, पण्णवणिज्जाण जं सुत्तं ॥४८२४॥ जमिति जम्हा चोद्दसपुवी छट्टाणपडिया लभंनि । १ तुल्यत्वात् न्यूनत्व इत्यपि पाटः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy