________________
५१२ सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१२ करेति, “'साहो उवाउ" ति णाणचरणाणि साहणिज्जाणि, तेसि साहणे इमो उवाप्रो- "जयणाए अकप्पपडिसेवण" ति ।
____ अहवा- इह एरिसे खेत्ते काले वा प्रकप्पपडिसेवणमंतरेण णत्थि सरीरस्स धारणं, तदधीणाणि य णाणदंसणचरणाणि ति पडिसेवति । एस चेव उवाप्रो दोण्ह कि गाहाए पच्छद्धा जुगवं वक्खाणिज्जति "२कत्त ति य कत्तामो" ति ।
जो एवं पालोइयपुत्वावरो कत्ता सो "प्रकप्पो' भवति । मकोपणिजो प्रकप्पो प्रदूसणिज्जो त्ति वृत्तं भवति ।
कहं ? उच्यते-"जोग"त्ति अस्य व्याख्या - “जोगीव जहा महावेज्जो"। जोगीधण्णंतरी, तेण विभंगणाण दट्ठ रोगसंभवं वेज्जसत्थयं कयं, तं अघीयं जेण जहुत्तं सो महावेज्जो, सो प्रोगमाणुसारेण जहुत्तं किरियं करेंतो जोगीव भवति- प्रदोसो, जहुत्तकिरियकारिस्स य कम्मं सिझति ।
एवं इह पि जोगिणो इव तित्थगरा, तदुवएसेण य उस्सग्गेणऽववादेण वा करेंतो "कडजोगि" ति- गीयत्थो प्रदोसवं वियाणाहि । इतिसद्दो दिटुंतुवणयावधारणे दट्ठव्यो ।।४८१८॥ अधवा "कत्त" त्ति य "जोगि" त्ति य एतेसि इमं वक्खाणं -
अहव ण कत्ता सत्था, ण तेण कोविज्जति कयं किंचि ।
कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो ॥४८१६।।
को कत्ता ? "सत्या" तित्थकरो। तेण तित्थकरेण कयं "ण कोविज्जई" ण खोभिज्जइ ति वुत्तं भवति । एवं सो गीयत्थो कत्ता विधीए करेंतो प्रकप्पो भवति । कत्ता इव तीर्थ कर इवेत्यर्थः । एवं जोगी वि णायव्वो। "जोगी" विभंगणाणी धणंतरी, जहा तेण कयं प्रकोप्पं भवति एवं गीतेण वि कतं प्रकोप्पं । एवं गीतो जोगीवत् जम्हा तम्हा गीतो जोगीविव गायत्रो । जतो य एवं ततो गीतो प्रदोसवं भवति ॥४८१६॥ एवमुवदिटे सूरिणा।
आह चोदग -
किं गीयत्थो केवलि, चउम्विहे जाणणे य गहणे य ।
तुल्ले रागद्दोसे, अर्णतकायस्स वज्जणता ॥४८२०॥ सीसो पुच्छति - "किं गीयस्था केवली, जेण तस्स वयणं करणं च प्रकोप्पं भवति" ? प्रोमित्युच्यते, अकेवली वि केवलीव भवति ।
- अहवा केवली तिविधो - सुयकेवली अवधिकेवली केवलिकेवली ।
एत्थ सुयकेवलिपण्णवणं पडुच्च केवलिवद् भवति । कथमुच्यते - "चउब्धिहे जाणणे य गहणे व तुल्ले रागदोसे प्रणंतकायस्स वज्जणया," एयाणि द्वाराणि, अण्णे य पयत्थे जहा केवली पण्णवेइ तहा सुप्रघरो वि ॥४॥२०॥
१ गा०४८१७ । २ गा० ४८१७ । ३ गा०४८१७ । ४ गा० ४८१७ । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org